Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к кратким текстам >> Кхп 3 Комментарий к тридцати двум частям тела >> Asubhabhāvanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Asubhabhāvanā Далее >>
Закладка

Tato paraṃ sarīre navapesisatappabhedaṃ maṃsaṃ vaṇṇato rattaṃ pālibhaddakapupphasannibhanti vavatthapeti. Saṇṭhānato nānāsaṇṭhānanti. Tathā hi tattha jaṅghamaṃsaṃ tālapattapuṭabhattasaṇṭhānaṃ, avikasitaketakīmakuḷasaṇṭhānantipi keci. Ūrumaṃsaṃ sudhāpisananisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasaṇṭhānaṃ, phāsukadvayamaṃsaṃ vaṃsamayakoṭṭhakucchipadesamhi tanumattikālepasaṇṭhānaṃ, thanamaṃsaṃ vaṭṭetvā avakkhittaddhamattikāpiṇḍasaṇṭhānaṃ, dvebāhumaṃsaṃ naṅguṭṭhasīsapāde chetvā niccammaṃ katvā ṭhapitamahāmūsikasaṇṭhānaṃ, maṃsasūnakasaṇṭhānantipi eke. Gaṇḍamaṃsaṃ gaṇḍappadese ṭhapitakarañjabījasaṇṭhānaṃ, maṇḍūkasaṇṭhānantipi eke. Jivhāmaṃsaṃ nuhīpattasaṇṭhānaṃ, nāsāmaṃsaṃ omukhanikkhittapaṇṇakosasaṇṭhānaṃ, 0.akkhikūpamaṃsaṃ addhapakkaudumbarasaṇṭhānaṃ, sīsamaṃsaṃ pattapacanakaṭāhatanulepasaṇṭhānanti. Maṃsapariggaṇhakena ca yogāvacarena etāneva oḷārikamaṃsāni saṇṭhānato vavatthapetabbāni. Evañhi vavatthāpayato sukhumāni maṃsāni ñāṇassa āpāthaṃ āgacchantīti. Disato dvīsu disāsu jātaṃ. Okāsato sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitanti.

пали english - Nyanamoli thera Комментарии
Tato paraṃ sarīre navapesisatappabhedaṃ maṃsaṃ vaṇṇato rattaṃ pālibhaddakapupphasannibhanti vavatthapeti. 20. (6) Next to that he defines flesh, which is classed as the nine hundred pieces of meat in the physical frame, by colour as ‘ red, with the hue of palibaddhaka flowers.
Saṇṭhānato nānāsaṇṭhānanti. He defines it by shape as ‘ variously shaped;
Tathā hi tattha jaṅghamaṃsaṃ tālapattapuṭabhattasaṇṭhānaṃ, avikasitaketakīmakuḷasaṇṭhānantipi keci. for herein, the flesh of the calves is the shape of cooked rice in a palm-leaf bag—some say “ the shape of an unopened ketaki bud ’ ;
Ūrumaṃsaṃ sudhāpisananisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭalasaṇṭhānaṃ, phāsukadvayamaṃsaṃ vaṃsamayakoṭṭhakucchipadesamhi tanumattikālepasaṇṭhānaṃ, thanamaṃsaṃ vaṭṭetvā avakkhittaddhamattikāpiṇḍasaṇṭhānaṃ, dvebāhumaṃsaṃ naṅguṭṭhasīsapāde chetvā niccammaṃ katvā ṭhapitamahāmūsikasaṇṭhānaṃ, maṃsasūnakasaṇṭhānantipi eke. the flesh of the thighs is the shape of a rolling-pin for crushing lime; the flesh of the buttocks is the shape of the end of an oven; the flesh of the back is the shape of slabs of palm sugar; the flesh between each two ribs is the shape of clay mortar squeezed thin and put in a place where there is a flattened14 opening between bamboos. The flesh of the breast is the shape of a lump of wet clay rounded 15 and flung down. The flesh of the two upper-arms is the shape of a large rat after the tail, head and paws have been cut off and the skin removed—some say it is the shape of a meat- sausage 16 —;
Gaṇḍamaṃsaṃ gaṇḍappadese ṭhapitakarañjabījasaṇṭhānaṃ, maṇḍūkasaṇṭhānantipi eke. the flesh of the cheeks 17 is the shape of a karanja seed put in a part of the cheek 18 —
Jivhāmaṃsaṃ nuhīpattasaṇṭhānaṃ, nāsāmaṃsaṃ omukhanikkhittapaṇṇakosasaṇṭhānaṃ, 0.akkhikūpamaṃsaṃ addhapakkaudumbarasaṇṭhānaṃ, sīsamaṃsaṃ pattapacanakaṭāhatanulepasaṇṭhānanti. some say it is the shape of a nuhi 19 leaf—; the flesh of the nose is the shape of a bag [made] of a [rolled] leaf and put upside-down; the flesh of the eye-socket is the shape of a half-fig; the flesh of the head is the shape of a thin smearing of oil on the vessel of the bowl when it is being baked ’ 20 Jivhāmaṃsaṃ - плоть языка, почему-то пропущено, как и конец предыдущего предложения
Все комментарии (1)
Maṃsapariggaṇhakena ca yogāvacarena etāneva oḷārikamaṃsāni saṇṭhānato vavatthapetabbāni. And when the meditator is discerning flesh, only these gross pieces of flesh need be defined by shape;
Evañhi vavatthāpayato sukhumāni maṃsāni ñāṇassa āpāthaṃ āgacchantīti. for when he defines them thus, the subtle pieces of flesh come within the horizon of his knowledge too.
Disato dvīsu disāsu jātaṃ. He defines it by direction as ‘ found in the two directions ’
Okāsato sādhikāni tīṇi aṭṭhisatāni anulimpitvā ṭhitanti. and by location as ‘ plastered over the three hundred and odd bones.