Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Atha naṃ anāthapiṇḍiko pucchi – "kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī"ti. Tena hi gahapati imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dehīti. "Sādhu, bhante"ti mahāseṭṭhi suvaṇṇabhiṅkāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā "imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dammī"ti adāsi. Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto –

пали english - Rhys Davids T.W. Комментарии
Atha naṃ anāthapiṇḍiko pucchi – "kathāhaṃ, bhante, imasmiṃ vihāre paṭipajjāmī"ti. Then Anāthapiṇḍika asked him, “How, my Lord, shall I deal with this monastery?”
Tena hi gahapati imaṃ vihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dehīti. “O householder,” was the reply, “give it then to the monastic Saṅgha, whether now present or hereafter to arrive.”
"Sādhu, bhante"ti mahāseṭṭhi suvaṇṇabhiṅkāraṃ ādāya dasabalassa hatthe udakaṃ pātetvā "imaṃ jetavanavihāraṃ āgatānāgatassa cātuddisassa bhikkhusaṅghassa dammī"ti adāsi. And the great merchant, saying: “So be it, my Lord,” brought a golden vessel, and poured water over the hand of the One with Ten Powers, and dedicated the monastery, saying: “I give this Jetavana to the monastic Saṅgha with the Buddha at their head, and to all from every direction now present or hereafter to come.”
Satthā vihāraṃ paṭiggahetvā anumodanaṃ karonto – And the Teacher accepted the Vihāra, and giving thanks,