Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanappavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi. Tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu. Tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami. Sabbesaṃ pacchato sayaṃ mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekapiñjarāni viya vanantarāni kurumāno anantāya buddhalīḷāya apaṭisamāya buddhasiriyā jetavanavihāraṃ pāvisi.

пали english - Rhys Davids T.W. Комментарии
Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanappavisanadivase puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi saddhiṃ pesesi. Then the wealthy merchant decorated the monastery; and on the day on which the Tathāgata should arrive at Jetavana he arrayed his son in splendour, and sent him on with five hundred youths in festival attire.
So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni gahetvā dasabalassa purato ahosi. And he and his retinue, holding five hundred flags resplendent with cloth of five different colours, appeared before the One with Ten Powers.
Tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu. And behind him Mahāsubhaddā and Cullasubhaddā, the two daughters of the merchant, went forth with five hundred damsels carrying waterpots full of water.
Tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami. And behind them, decked with all her ornaments, the merchant’s wife went forth, with five hundred matrons carrying vessels full of food.
Sabbesaṃ pacchato sayaṃ mahāseṭṭhi ahatavatthanivattho ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi. And behind them all the great merchant himself, clad in new robes, with five hundred traders also dressed in new robes, went out to meet the Fortunate One.
Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṅghaparivuto attano sarīrappabhāya suvaṇṇarasasekapiñjarāni viya vanantarāni kurumāno anantāya buddhalīḷāya apaṭisamāya buddhasiriyā jetavanavihāraṃ pāvisi. The Fortunate One, sending this retinue of lay disciples in front, and attended by the great multitude of monks, entered Jetavana with the infinite grace and unequalled majesty of a Buddha, making the spaces of the grove bright with the halo from his person, as if they were sprinkled with gold-dust.