Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> История происхождения бодхисатты >> Ближайшая эпоха
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ближайшая эпоха Далее >>
Закладка

Satthā punadivase vīsatisahassabhikkhuparivuto kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi, pattaṃ vā aggahosi. Bhagavā indakhīle ṭhitova āvajjesi "kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū"ti. Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā "mayāpi idāni ayameva vaṃso, ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī"ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. "Ayyo kira siddhatthakumāro piṇḍāya caratī"ti dvibhūmakatibhūmakādīsu pāsādesu sīhapañjare vivaritvā mahājano dassanabyāvaṭo ahosi.

пали english - Rhys Davids T.W. Комментарии
Satthā punadivase vīsatisahassabhikkhuparivuto kapilavatthuṃ piṇḍāya pāvisi. So on the next day the Teacher, attended by twenty thousand mendicants, entered Kapilavatthu to beg
Taṃ na koci gantvā nimantesi, pattaṃ vā aggahosi. Then also no one came to him or invited him to his house, or took his bowl.
Bhagavā indakhīle ṭhitova āvajjesi "kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū"ti. The Fortunate One, standing at the gate, considered, “How then did the former Buddhas go on their begging rounds in their native town? Did they go direct to the houses of the kings, or did they go for alms from house to house?”
Tato ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā "mayāpi idāni ayameva vaṃso, ayaṃ paveṇī paggahetabbā, āyatiñca me sāvakāpi mamaññeva anusikkhantā piṇḍacārikavattaṃ paripūressantī"ti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. Then, not finding that any of the Buddhas had gone direct, he thought: “I, too, must accept this descent and tradition as my own; so shall my disciples in future, learning of me, fulfil the duty of collecting their daily food.” And beginning at the first house, he went for alms from house to house.
"Ayyo kira siddhatthakumāro piṇḍāya caratī"ti dvibhūmakatibhūmakādīsu pāsādesu sīhapañjare vivaritvā mahājano dassanabyāvaṭo ahosi. At the rumour that the young chief Siddhattha was going for alms from door to door, the windows in the two-storied and three-storied houses were thrown open, and the multitude was transfixed at the sight.