| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Santikenidānaṃpana 'bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Vesāliyaṃ viharati mahāvane kūṭāgārasālāya'nti evaṃ tesu tesu ṭhānesu viharato tasmiṃ tasmiṃ ṭhāneyeva labbhatī"ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānaṃ udānetvā jayapallaṅke nisinnassa hi bhagavato etadahosi "ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca ubbaṭṭetvā dinnaṃ, jālīkumārasadisā puttā kaṇhājinakumārisadisā dhītaro maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṅko jayapallaṅko varapallaṅko ca. Ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito uṭṭhahissāmī"ti anekakoṭisatasahassā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ "atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī"ti (udā. 1; mahāva. 1). |
| пали | english - Rhys Davids T.W. | русский - Рената, правки khantibalo | Комментарии |
| "Santikenidānaṃpana 'bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. |
Р.Д. в заголовке The Proximate Epoch делает сноску, где пишет об этом предисловии, с отсылкой на 82 страницу. Но там перевода этого фрагмента я не виж... Все комментарии (1) |
||
| Vesāliyaṃ viharati mahāvane kūṭāgārasālāya'nti evaṃ tesu tesu ṭhānesu viharato tasmiṃ tasmiṃ ṭhāneyeva labbhatī"ti vuttaṃ. | |||
| Kiñcāpi evaṃ vuttaṃ, atha kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ – udānaṃ udānetvā jayapallaṅke nisinnassa hi bhagavato etadahosi "ahaṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsañca ubbaṭṭetvā dinnaṃ, jālīkumārasadisā puttā kaṇhājinakumārisadisā dhītaro maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṅko jayapallaṅko varapallaṅko ca. | ... Now whilst he was still seated there, after he had sung the hymn of triumph, the Blessed One thought : "It is in order to attain to this seat that I have undergone successive births for so long a time,1 that I severed my crowned head from my neck and gave it away, that I tore out my darkened eyes and my heart s flesh and gave them away, that I gave away to serve others such sons as Jali the Prince, and such daughters as Kanha Jina the Princess, and such wives as Maddi the Queen. This seat is a seat of triumph to me, and a seat of glory ; | ... Сидя там, провозгласив своё восклицание победы, Благословенный подумал: "Для того чтобы воссесть здесь я прошёл множество перерождений в течении четырёх асанкхей и ста тысяч циклов; я отрубал свою венценосную голову и отдавал её, я вырывал свои смазанные [косметикой] глаза и свое сердце, я отдавал в услужение своих сыновей, таких как принц Джали, дочерей, таких как принцесса Канха Джина, жён, таких как королева Мадди. Это сиденье моей победы и славы, | |
| Ettha me nisinnassa saṅkappā paripuṇṇā, na tāva ito uṭṭhahissāmī"ti anekakoṭisatasahassā samāpattiyo samāpajjanto sattāhaṃ tattheva nisīdi. | while seated on it my aims have been fulfilled : I will not leave it yet. " And he sat there absorbed in many thoughts 2 for those seven days | сидя здесь я достиг своих целей и я пока не уйду отсюда". И он провел семь дней сидя в состоянии бесчисленных сотен тысяч мириадов достижений. |
РД здест делает сноску и почему-то даёт странный перевод "много мыслей". тут скорее "много достижений" Все комментарии (1) |
| Yaṃ sandhāya vuttaṃ "atha kho bhagavā sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī"ti (udā. 1; mahāva. 1). | referred to in the text, beginning : " And then the Blessed One sat motionless for seven days, realizing the bliss of Nirvana." | В отношении этого сказано: "И затем Благословенный сидел в неподвижности семь дней испытывая блаженство ниббаны". |