Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 77 Большая история рождения, связанная со снами
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 77 Большая история рождения, связанная со снами Далее >>
Закладка

Tatrāyamattho – ayaṃ, mahārāja, imesaṃ supinānaṃ nipphatti. Yaṃ panetaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati, taṃ vipariyāso vattati viparītato vattati, vipallāsena vattatīti vuttaṃ hoti. Kiṃkāraṇā? Imesañhi nipphatti nāma lokassa viparivattanakāle, akāraṇassa kāraṇanti gahaṇakāle, kāraṇassa akāraṇanti chaḍḍanakāle, abhūtassa bhūtanti gahaṇakāle, bhūtassa abhūtanti jahanakāle, alajjīnaṃ ussannakāle, lajjīnañca parihīnakāle bhavissati. Nayidha matthīti idāni pana tava vā mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti natthi. Tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati, alaṃ tena. Natthi te itonidānaṃ bhayaṃ vā chambhitattaṃ vāti mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā puna ākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu patiṭṭhāpetvā "ito paṭṭhāya, mahārāja, brāhmaṇehi saddhiṃ ekato hutvā pasughātayaññaṃ mā yajī"ti dhammaṃ desetvā ākāseneva attano vasanaṭṭhānaṃ agamāsi. Rājāpi tassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.

пали english - Robert Chalmers русский - Захарьин Б.А. Комментарии
Tatrāyamattho – ayaṃ, mahārāja, imesaṃ supinānaṃ nipphatti.
Yaṃ panetaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati, taṃ vipariyāso vattati viparītato vattati, vipallāsena vattatīti vuttaṃ hoti.
Kiṃkāraṇā?
Imesañhi nipphatti nāma lokassa viparivattanakāle, akāraṇassa kāraṇanti gahaṇakāle, kāraṇassa akāraṇanti chaḍḍanakāle, abhūtassa bhūtanti gahaṇakāle, bhūtassa abhūtanti jahanakāle, alajjīnaṃ ussannakāle, lajjīnañca parihīnakāle bhavissati.
Nayidha matthīti idāni pana tava vā mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti natthi.
Tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati, alaṃ tena.
Natthi te itonidānaṃ bhayaṃ vā chambhitattaṃ vāti mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā puna ākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu patiṭṭhāpetvā "ito paṭṭhāya, mahārāja, brāhmaṇehi saddhiṃ ekato hutvā pasughātayaññaṃ mā yajī"ti dhammaṃ desetvā ākāseneva attano vasanaṭṭhānaṃ agamāsi. "Enough," said the Great Being; "you have nothing to fear or dread from all this." Having thus reassured the king, and having freed a great multitude from bondage, the Bodhisatta again took up his position in mid-air, whence he exhorted the king and established him in the Five Commandments, ending with these words:--"Henceforth, O king, join not with the brahmins in slaughtering animals for sacrifice." His teaching ended, the Bodhisatta passed straight through the air to his own abode. "Довольно, – сказал бодхисаттва, – ты можешь не бояться дурных последствий этих снов". Успокоив царя и освободив от уз множество живых существ, Великосущий вознёсся и, утвердясь в небесном пространстве, воззвал к царю и наставил его в пяти заповедях, говоря: "Отныне, о великий царь, никогда больше не доверяй брахманам и не губи во имя жертвоприношений живые существа!"Наставив царя в дхамме, бодхисаттва по воздуху перенёсся к своей обители.
Rājāpi tassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato. And the king, remaining stedfast in the teaching he had heard, passed away after a life of alms-giving and other good works to fare according to his deserts. Царь же прожил жизнь, твёрдо следуя заветам бодхисаттвы, раздавая милостыню и творя другие добрые дела, – и с кончиною перешёл в следующее рождение согласно накопленным заслугам".