Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о Мадди
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о Мадди Далее >>
Закладка

Tattha āceramiva māṇavoti vattasampanno antevāsiko ācariyaṃ viya paṭijaggati. Anuṭṭhitāti pāricariyānuṭṭhānena anuṭṭhitā appamattā hutvā paṭijaggāmi. Tumhaṃ kāmāti tumhākaṃ kāmena tumhe patthayantī. Puttakāti kumāre ālapantī paridevati. Suvaṇṇahaliddinti puttakā ahaṃ tumhākaṃ nhāpanatthāya suvaṇṇavaṇṇaṃ haliddiṃ ghaṃsitvā ādāya āgatā. Paṇḍubeluvanti kīḷanatthāya ca vo idaṃ suvaṇṇavaṇṇaṃ beluvapakkaṃ mayā ābhataṃ. Rukkhapakkānīti tumhākaṃ kīḷanatthāya aññānipi manāpāni rukkhaphalāni āhāsiṃ. Ime voti puttakā ime vo kīḷanāti vadati. Mūḷālivattakanti mūḷālakuṇḍalakaṃ. Sālukanti idaṃ uppalādisālukampi me bahu ābhataṃ. Ciñcabhedakanti siṅghāṭakaṃ. Bhuñjāti idaṃ sabbaṃ khuddamadhunā saṃyuttaṃ puttehi saddhiṃ bhuñjāhīti paridevati. Sivi puttāni avhayāti sāmi sivirāja, paṇṇasālāya sayāpitaṭṭhānato sīghaṃ puttake pakkosāhi. Api sivi putte passesīti sāmi sivirāja, api putte passasi, sace passasi, mama dassehi, kiṃ maṃ ativiya kilamesi. Abhissapinti tumhākaṃ puttadhītaro mā passitthāti evaṃ nūna akkosinti.

пали Комментарии
Tattha āceramiva māṇavoti vattasampanno antevāsiko ācariyaṃ viya paṭijaggati.
Anuṭṭhitāti pāricariyānuṭṭhānena anuṭṭhitā appamattā hutvā paṭijaggāmi.
Tumhaṃ kāmāti tumhākaṃ kāmena tumhe patthayantī.
Puttakāti kumāre ālapantī paridevati.
Suvaṇṇahaliddinti puttakā ahaṃ tumhākaṃ nhāpanatthāya suvaṇṇavaṇṇaṃ haliddiṃ ghaṃsitvā ādāya āgatā.
Paṇḍubeluvanti kīḷanatthāya ca vo idaṃ suvaṇṇavaṇṇaṃ beluvapakkaṃ mayā ābhataṃ.
Rukkhapakkānīti tumhākaṃ kīḷanatthāya aññānipi manāpāni rukkhaphalāni āhāsiṃ.
Ime voti puttakā ime vo kīḷanāti vadati.
Mūḷālivattakanti mūḷālakuṇḍalakaṃ.
Sālukanti idaṃ uppalādisālukampi me bahu ābhataṃ.
Ciñcabhedakanti siṅghāṭakaṃ.
Bhuñjāti idaṃ sabbaṃ khuddamadhunā saṃyuttaṃ puttehi saddhiṃ bhuñjāhīti paridevati.
Sivi puttāni avhayāti sāmi sivirāja, paṇṇasālāya sayāpitaṭṭhānato sīghaṃ puttake pakkosāhi.
Api sivi putte passesīti sāmi sivirāja, api putte passasi, sace passasi, mama dassehi, kiṃ maṃ ativiya kilamesi.
Abhissapinti tumhākaṃ puttadhītaro mā passitthāti evaṃ nūna akkosinti.