| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha ye saraṃ pātumāgatāti ye pānīyaṃ pātuṃ imaṃ saraṃ āgatā. Byagghassa cāti byagghassa ca aññesaṃ hatthiādīnaṃ catuppadānañceva sakuṇasaṅghassa ca nikūjitaṃ ekaninnādasaddaṃ kiṃ tvaṃ na assosīti pucchati. So pana mahāsattena puttānaṃ dinnavelāya saddo ahosi. Ahu pubbanimittaṃ meti deva, imassa me dukkhassa anubhavanatthāya pubbanimittaṃ ahosi. Uggīvanti aṃsakūṭe pacchilagganakaṃ. Puthūti visuṃ visuṃ. Sabbadisā namassissanti sabbā dasa disā namassiṃ. Mā heva noti amhākaṃ rājaputto sīhādīhi hato mā hotu, dārakāpi acchādīhi parāmaṭṭhā mā hontūti patthayantī namassissaṃ. Te maṃ pariyāvaruṃ magganti sāmi vessantara, ahaṃ "imāni ca bhīsanakāni mahantāni, dussupino ca me diṭṭho, ajja sakālasseva gamissāmī"ti kampamānā mūlaphalāphalāni upadhāresiṃ, atha me phalitarukkhāpi aphalā viya aphalā ca phalino viya dissanti, kicchena phalāphalāni gahetvā giridvāraṃ sampāpuṇiṃ. Atha te sīhādayo maṃ disvā maggaṃ paṭipāṭiyā rumbhitvā aṭṭhaṃsu. Tena sāyaṃ āgatāmhi, khamāhi me, sāmīti. |
| пали | Комментарии |
| Tattha ye saraṃ pātumāgatāti ye pānīyaṃ pātuṃ imaṃ saraṃ āgatā. | |
| Byagghassa cāti byagghassa ca aññesaṃ hatthiādīnaṃ catuppadānañceva sakuṇasaṅghassa ca nikūjitaṃ ekaninnādasaddaṃ kiṃ tvaṃ na assosīti pucchati. | |
| So pana mahāsattena puttānaṃ dinnavelāya saddo ahosi. | |
| Ahu pubbanimittaṃ meti deva, imassa me dukkhassa anubhavanatthāya pubbanimittaṃ ahosi. | |
| Uggīvanti aṃsakūṭe pacchilagganakaṃ. | |
| Puthūti visuṃ visuṃ. | |
| Sabbadisā namassissanti sabbā dasa disā namassiṃ. | |
| Mā heva noti amhākaṃ rājaputto sīhādīhi hato mā hotu, dārakāpi acchādīhi parāmaṭṭhā mā hontūti patthayantī namassissaṃ. | |
| Te maṃ pariyāvaruṃ magganti sāmi vessantara, ahaṃ "imāni ca bhīsanakāni mahantāni, dussupino ca me diṭṭho, ajja sakālasseva gamissāmī"ti kampamānā mūlaphalāphalāni upadhāresiṃ, atha me phalitarukkhāpi aphalā viya aphalā ca phalino viya dissanti, kicchena phalāphalāni gahetvā giridvāraṃ sampāpuṇiṃ. | |
| Atha te sīhādayo maṃ disvā maggaṃ paṭipāṭiyā rumbhitvā aṭṭhaṃsu. | |
| Tena sāyaṃ āgatāmhi, khamāhi me, sāmīti. |