Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о Мадди
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о Мадди Далее >>
Закладка

Tattha idaṃ tato dukkhataranti sāmi vessantara, yaṃ mama raṭṭhā pabbājitāya araññe vasantiyā putte ca apassantiyā dukkhaṃ, idaṃ tava mayā saddhiṃ akathanaṃ mayhaṃ tato dukkhataraṃ. Tvañhi maṃ aggidaḍḍhaṃ paṭidahanto viya papātā patitaṃ daṇḍena pothento viya sallena vaṇaṃ vijjhanto viya tuṇhībhāvena kilamesi. Idañhi me hadayaṃ sallaviddho yathā vaṇo tatheva kampati ceva rujati ca. "Sampaviddho"tipi pāṭho, sampatividdhoti attho. Okkantasantaṃmanti apagatajīvitaṃ maṃ. Dakkhisi no matanti ettha no-kāro nipātamatto, mataṃ maṃ kālasseva tvaṃ passissasīti attho.

пали Комментарии
Tattha idaṃ tato dukkhataranti sāmi vessantara, yaṃ mama raṭṭhā pabbājitāya araññe vasantiyā putte ca apassantiyā dukkhaṃ, idaṃ tava mayā saddhiṃ akathanaṃ mayhaṃ tato dukkhataraṃ.
Tvañhi maṃ aggidaḍḍhaṃ paṭidahanto viya papātā patitaṃ daṇḍena pothento viya sallena vaṇaṃ vijjhanto viya tuṇhībhāvena kilamesi.
Idañhi me hadayaṃ sallaviddho yathā vaṇo tatheva kampati ceva rujati ca.
"Sampaviddho"tipi pāṭho, sampatividdhoti attho.
Okkantasantaṃmanti apagatajīvitaṃ maṃ.
Dakkhisi no matanti ettha no-kāro nipātamatto, mataṃ maṃ kālasseva tvaṃ passissasīti attho.