| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha api ratteva me manoti api balavapaccūse supinaṃ passantiyā viya me mano. Migāti sīhādayo vāḷamigā. Iriṇeti niroje. Vivaneti vivitte. Dūtāti adu jetuttaranagare sivirañño santikaṃ tayā dūtā katvā pesitā. Suttāti antopaṇṇasālaṃ pavisitvā sayitā. Adu bahi noti adu te dārakā khiḍḍāpasutā hutvā bahi nikkhantāti pucchati. Nevāsaṃ kesā dissantīti sāmi vessantara, neva tesaṃ kāḷañjanavaṇṇā kesā dissanti. Jālinoti kañcanajālavicittā hatthapādā. Sakuṇānañca opātoti himavantapadese hatthiliṅgasakuṇā nāma atthi, te opatitvā ādāya ākāseneva gacchanti. Tena taṃ pucchāmi "kiṃ tehi sakuṇehi nītā, ito aññesampi kesañci tesaṃ sakuṇānaṃ viya opāto jāto, akkhāhi, kena nītā me dārakā"ti? |
| пали | Комментарии |
| Tattha api ratteva me manoti api balavapaccūse supinaṃ passantiyā viya me mano. | |
| Migāti sīhādayo vāḷamigā. | |
| Iriṇeti niroje. | |
| Vivaneti vivitte. | |
| Dūtāti adu jetuttaranagare sivirañño santikaṃ tayā dūtā katvā pesitā. | |
| Suttāti antopaṇṇasālaṃ pavisitvā sayitā. | |
| Adu bahi noti adu te dārakā khiḍḍāpasutā hutvā bahi nikkhantāti pucchati. | |
| Nevāsaṃ kesā dissantīti sāmi vessantara, neva tesaṃ kāḷañjanavaṇṇā kesā dissanti. | |
| Jālinoti kañcanajālavicittā hatthapādā. | |
| Sakuṇānañca opātoti himavantapadese hatthiliṅgasakuṇā nāma atthi, te opatitvā ādāya ākāseneva gacchanti. | |
| Tena taṃ pucchāmi "kiṃ tehi sakuṇehi nītā, ito aññesampi kesañci tesaṃ sakuṇānaṃ viya opāto jāto, akkhāhi, kena nītā me dārakā"ti? |