| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Paccuṭṭhentīti paccuggacchanti. Dūramāyatinti dūrato āgacchantiṃ. Chakaliṃva migiṃ chāpāti attano mātaraṃ chakaliṃ viya migiṃ viya ca chāpā. Idaṃ nesaṃ kīḷanakanti hatthirūpakādīhi kīḷantānaṃ idañca tesaṃ hatthato suvaṇṇavaṇṇaṃ kīḷanabeluvaṃ parigaḷitvā patitaṃ. Mayhimeti mayhaṃ ime thanā ca khīrassa pūrā. Uro ca sampadālatīti hadayañca phalati. Ucchaṅge me vivattantīti mama ucchaṅge āvattanti vivattanti. Samajjo paṭibhāti manti samajjaṭṭhānaṃ viya mayhaṃ upaṭṭhāti. Tyajjāti te ajja. Apassantyāti apassantiyā mama. Bhamate viyāti kulālacakkaṃ viya bhamati. Kākolāti vanakākā. Matā nūnāti addhā matā vā kenaci nītā vā bhavissanti. Sakuṇāti avasesasakuṇā. |
| пали | Комментарии |
| Paccuṭṭhentīti paccuggacchanti. | |
| Dūramāyatinti dūrato āgacchantiṃ. | |
| Chakaliṃva migiṃ chāpāti attano mātaraṃ chakaliṃ viya migiṃ viya ca chāpā. | |
| Idaṃ nesaṃ kīḷanakanti hatthirūpakādīhi kīḷantānaṃ idañca tesaṃ hatthato suvaṇṇavaṇṇaṃ kīḷanabeluvaṃ parigaḷitvā patitaṃ. | |
| Mayhimeti mayhaṃ ime thanā ca khīrassa pūrā. | |
| Uro ca sampadālatīti hadayañca phalati. | |
| Ucchaṅge me vivattantīti mama ucchaṅge āvattanti vivattanti. | |
| Samajjo paṭibhāti manti samajjaṭṭhānaṃ viya mayhaṃ upaṭṭhāti. | |
| Tyajjāti te ajja. | |
| Apassantyāti apassantiyā mama. | |
| Bhamate viyāti kulālacakkaṃ viya bhamati. | |
| Kākolāti vanakākā. | |
| Matā nūnāti addhā matā vā kenaci nītā vā bhavissanti. | |
| Sakuṇāti avasesasakuṇā. |