| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha idaṃ vacanamabravunti "tumhe tayo janā sīho ca byaggho ca dīpi cāti evaṃ tayo vāḷā vane migā hothā"ti idaṃ tā devatā tayo devaputte vacanamabravuṃ. Mā heva noti maddī rājaputtī uñchāto sāyaṃ mā āgami, candālokena sāyaṃ āgacchatūti vadanti. Mā hevamhāka nibbhogeti amhākaṃ nibbhoge vijite vanaghaṭāyaṃ mā naṃ kocipi vane vāḷamigo viheṭhesi. Na yathā viheṭheti, evamassā ārakkhaṃ gaṇhathāti vadanti. Sīho ce nanti sace hi taṃ anārakkhaṃ sīhādīsu koci viheṭheyya, athassā jīvitakkhayaṃ pattāya neva jālikumāro assa, kuto kaṇhājinā siyā. Evaṃ sā lakkhaṇasampannā ubhayeneva jīyetha patiṃ putte cāti dvīhi koṭṭhāsehi jīyetheva, tasmā susaṃvihitamassā ārakkhaṃ karothāti. |
| пали | Комментарии |
| Tattha idaṃ vacanamabravunti "tumhe tayo janā sīho ca byaggho ca dīpi cāti evaṃ tayo vāḷā vane migā hothā"ti idaṃ tā devatā tayo devaputte vacanamabravuṃ. | |
| Mā heva noti maddī rājaputtī uñchāto sāyaṃ mā āgami, candālokena sāyaṃ āgacchatūti vadanti. | |
| Mā hevamhāka nibbhogeti amhākaṃ nibbhoge vijite vanaghaṭāyaṃ mā naṃ kocipi vane vāḷamigo viheṭhesi. | |
| Na yathā viheṭheti, evamassā ārakkhaṃ gaṇhathāti vadanti. | |
| Sīho ce nanti sace hi taṃ anārakkhaṃ sīhādīsu koci viheṭheyya, athassā jīvitakkhayaṃ pattāya neva jālikumāro assa, kuto kaṇhājinā siyā. | |
| Evaṃ sā lakkhaṇasampannā ubhayeneva jīyetha patiṃ putte cāti dvīhi koṭṭhāsehi jīyetheva, tasmā susaṃvihitamassā ārakkhaṃ karothāti. |