Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о детях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о детях Далее >>
Закладка

Tattha kaṃ nvajjāti kaṃ nu ajja. Uparucchantīti saṭṭhiyojanamaggaṃ gantvā uparodissanti. Saṃvesanākāleti mahājanassa parivesanākāle. Kone dassatīti ko nesaṃ bhojanaṃ dassati. Kathaṃ nu pathaṃ gacchantīti kathaṃ nu saṭṭhiyojanamaggaṃ gamissanti. Pattikāti hatthiyānādīhi virahitā. Anupāhanāti upāhanamattenapi viyuttā sukhumālapādā. Gahessatīti kilamathavinodanatthāya ko gaṇhissati. Dāsidāsassāti dāsiyā dāso assa. Añño vā pana pesiyoti tassapi dāso, tassapi dāsoti evaṃ dāsapatidāsaparamparāya "yo mayhaṃ catuttho pesiyo pesanakārako assa, tassa evaṃ suvihīnassapi ayaṃ vessantarassa dāsapatidāso"ti ñatvā. Ko lajjīti ko lajjāsampanno pahareyya, yuttaṃ nu kho tassa nillajjassa mama putte paharitunti. Vārijassevāti kumināmukhe baddhassa macchasseva sato mama. Apassatoti a-kāro nipātamatto, passantasseva piyaputte akkosati ceva paharati ca, aho vata dāruṇoti.

пали Комментарии
Tattha kaṃ nvajjāti kaṃ nu ajja.
Uparucchantīti saṭṭhiyojanamaggaṃ gantvā uparodissanti.
Saṃvesanākāleti mahājanassa parivesanākāle.
Kone dassatīti ko nesaṃ bhojanaṃ dassati.
Kathaṃ nu pathaṃ gacchantīti kathaṃ nu saṭṭhiyojanamaggaṃ gamissanti.
Pattikāti hatthiyānādīhi virahitā.
Anupāhanāti upāhanamattenapi viyuttā sukhumālapādā.
Gahessatīti kilamathavinodanatthāya ko gaṇhissati.
Dāsidāsassāti dāsiyā dāso assa.
Añño vā pana pesiyoti tassapi dāso, tassapi dāsoti evaṃ dāsapatidāsaparamparāya "yo mayhaṃ catuttho pesiyo pesanakārako assa, tassa evaṃ suvihīnassapi ayaṃ vessantarassa dāsapatidāso"ti ñatvā.
Ko lajjīti ko lajjāsampanno pahareyya, yuttaṃ nu kho tassa nillajjassa mama putte paharitunti.
Vārijassevāti kumināmukhe baddhassa macchasseva sato mama.
Apassatoti a-kāro nipātamatto, passantasseva piyaputte akkosati ceva paharati ca, aho vata dāruṇoti.