| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Manusso udāhu yakkhoti tāta, sace koci imaṃ brāhmaṇaṃ disvā evaṃ puccheyya "manussoyaṃ brāhmaṇo, udāhu yakkho"ti. "Na manusso, atha kho maṃsalohitabhojano yakkho"ti vattuṃ yuttaṃ. Dhanaṃ taṃ tāta yācatīti tāta, esa amhākaṃ maṃsaṃ khāditukāmo tumhe puttadhanaṃ yācati. Udikkhasīti ajjhupekkhasi. Asmā nūna te hadayanti tāta, mātāpitūnaṃ hadayaṃ nāma puttesu mudukaṃ hoti, puttānaṃ dukkhaṃ na sahati, tvaṃ ajānanto viya acchasi, tava pana hadayaṃ pāsāṇo viya maññe, atha vā āyasaṃ daḷhabandhanaṃ. Tena amhākaṃ evarūpe dukkhe uppanne na rujati. |
| пали | Комментарии |
| Manusso udāhu yakkhoti tāta, sace koci imaṃ brāhmaṇaṃ disvā evaṃ puccheyya "manussoyaṃ brāhmaṇo, udāhu yakkho"ti. | |
| "Na manusso, atha kho maṃsalohitabhojano yakkho"ti vattuṃ yuttaṃ. | |
| Dhanaṃ taṃ tāta yācatīti tāta, esa amhākaṃ maṃsaṃ khāditukāmo tumhe puttadhanaṃ yācati. | |
| Udikkhasīti ajjhupekkhasi. | |
| Asmā nūna te hadayanti tāta, mātāpitūnaṃ hadayaṃ nāma puttesu mudukaṃ hoti, puttānaṃ dukkhaṃ na sahati, tvaṃ ajānanto viya acchasi, tava pana hadayaṃ pāsāṇo viya maññe, atha vā āyasaṃ daḷhabandhanaṃ. | |
| Tena amhākaṃ evarūpe dukkhe uppanne na rujati. |