| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha balaṅkapādoti patthaṭapādo. Andhanakhoti pūtinakho. Ovaddhapiṇḍikoti heṭṭhāgalitapiṇḍikamaṃso. Dīghuttaroṭṭhoti mukhaṃ pidahitvā ṭhitena dīghena uttaroṭṭhena samannāgato. Capaloti paggharitalālo. Kaḷāroti sūkaradāṭhāhi viya nikkhantadantehi samannāgato. Bhagganāsakoti bhaggāya visamāya nāsāya samannāgato. Lohamassūti tambalohavaṇṇamassu. Haritakesoti suvaṇṇavaṇṇavirūḷhakeso. Valīnanti sarīracammamassa valiggahitaṃ. Tilakāhatoti kāḷatilakehi parikiṇṇo. Piṅgaloti nibbiddhapiṅgalo biḷārakkhisadisehi akkhīhi samannāgato. Vinatoti kaṭiyaṃ piṭṭhiyaṃ khandheti tīsu ṭhānesu vaṅko. Vikaṭoti vikaṭapādo. "Abaddhasandhī"tipi vuttaṃ, "kaṭakaṭā"ti viravantehi aṭṭhisandhīhi samannāgato. Brahāti dīgho. Amanussoti na manusso, manussavesena vicarantopi yakkho esa. Bhayānakoti ativiya bhiṃsanako. |
| пали | Комментарии |
| Tattha balaṅkapādoti patthaṭapādo. | |
| Andhanakhoti pūtinakho. | |
| Ovaddhapiṇḍikoti heṭṭhāgalitapiṇḍikamaṃso. | |
| Dīghuttaroṭṭhoti mukhaṃ pidahitvā ṭhitena dīghena uttaroṭṭhena samannāgato. | |
| Capaloti paggharitalālo. | |
| Kaḷāroti sūkaradāṭhāhi viya nikkhantadantehi samannāgato. | |
| Bhagganāsakoti bhaggāya visamāya nāsāya samannāgato. | |
| Lohamassūti tambalohavaṇṇamassu. | |
| Haritakesoti suvaṇṇavaṇṇavirūḷhakeso. | |
| Valīnanti sarīracammamassa valiggahitaṃ. | |
| Tilakāhatoti kāḷatilakehi parikiṇṇo. | |
| Piṅgaloti nibbiddhapiṅgalo biḷārakkhisadisehi akkhīhi samannāgato. | |
| Vinatoti kaṭiyaṃ piṭṭhiyaṃ khandheti tīsu ṭhānesu vaṅko. | |
| Vikaṭoti vikaṭapādo. | |
| "Abaddhasandhī"tipi vuttaṃ, "kaṭakaṭā"ti viravantehi aṭṭhisandhīhi samannāgato. | |
| Brahāti dīgho. | |
| Amanussoti na manusso, manussavesena vicarantopi yakkho esa. | |
| Bhayānakoti ativiya bhiṃsanako. |