| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Pokkharaṇīti caturassapokkharaṇī. Nandaneti nandanavane nandāpokkharaṇī viya. Puppharasamattāti puppharasena mattā calitā. Makarandehīti kiñjakkhehi. Pokkharepokkhareti paduminipaṇṇe paduminipaṇṇe. Tesu hi kiñjakkhato reṇu bhassitvā pokkharamadhu nāma hoti. Dakkhiṇā atha pacchimāti ettāvatā sabbā disā vidisāpi vātā dassitā honti. Thūlāsiṅghāṭakāti mahantā siṅghāṭakā ca. Saṃsādiyāti sayaṃ jātasālī, sukasālītipi vuccanti. Pasādiyāti teyeva bhūmiyaṃ patitā. Byāviddhāti pasanne udake byāviddhā paṭipāṭiyā gacchantā dissanti. Mupayānakāti kakkaṭakā. Madhaunti bhisakoṭiyā bhinnāya paggharaṇaraso madhusadiso hoti. Khīrasappi muḷālibhīti muḷālehi paggharaṇaraso khīramissakanavanītasappi viya hoti. |
| пали | Комментарии |
| Pokkharaṇīti caturassapokkharaṇī. | |
| Nandaneti nandanavane nandāpokkharaṇī viya. | |
| Puppharasamattāti puppharasena mattā calitā. | |
| Makarandehīti kiñjakkhehi. | |
| Pokkharepokkhareti paduminipaṇṇe paduminipaṇṇe. | |
| Tesu hi kiñjakkhato reṇu bhassitvā pokkharamadhu nāma hoti. | |
| Dakkhiṇā atha pacchimāti ettāvatā sabbā disā vidisāpi vātā dassitā honti. | |
| Thūlāsiṅghāṭakāti mahantā siṅghāṭakā ca. | |
| Saṃsādiyāti sayaṃ jātasālī, sukasālītipi vuccanti. | |
| Pasādiyāti teyeva bhūmiyaṃ patitā. | |
| Byāviddhāti pasanne udake byāviddhā paṭipāṭiyā gacchantā dissanti. | |
| Mupayānakāti kakkaṭakā. | |
| Madhaunti bhisakoṭiyā bhinnāya paggharaṇaraso madhusadiso hoti. | |
| Khīrasappi muḷālibhīti muḷālehi paggharaṇaraso khīramissakanavanītasappi viya hoti. |