| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha ahūti ahosi. Vāsī kaliṅgesūti kāliṅgaraṭṭhesu dunniviṭṭhabrāhmaṇagāmavāsī. Tā naṃ tattha gatāvocunti tattha gāme tā itthiyo nadītitthe udakahārikā hutvā gatā naṃ avocuṃ. Thiyo naṃ paribhāsiṃsūti itthiyo na aññaṃ kiñci avocuṃ, atha kho naṃ paribhāsiṃsu. Kutūhalāti kotūhalajātā viya hutvā. Samāgantvāti samantā parikkhipitvā. Dahariyaṃ satinti dahariṃ taruṇiṃ sobhaggappattaṃ samānaṃ. Jiṇṇassāti jarājiṇṇassa gehe. Duyiṭṭhaṃ te navamiyanti tava navamiyaṃ yāgaṃ duyiṭṭhaṃ bhavissati, so te yāgapiṇḍo paṭhamaṃ mahallakakākena gahito bhavissati. "Duyiṭṭhā te navamiyā"tipi pāṭho, navamiyā tayā duyiṭṭhā bhavissatīti attho. Akataṃ aggihuttakanti aggijuhanampi tayā akataṃ bhavissati. Abhisapīti samaṇabrāhmaṇe samitapāpe vā bāhitapāpe vā akkosi. Tassa te pāpassa idaṃ phalanti adhippāyeneva āhaṃsu. Jagghitampi na sobhatīti khaṇḍadante vivaritvā hasantassa mahallakassa hasitampi na sobhati. Sabbesaṃ sokā nassantīti sabbe etesaṃ sokā vinassanti. Kiṃ jiṇṇoti ayaṃ jiṇṇo taṃ pañcahi kāmaguṇehi kathaṃ ramayissatīti. |
| пали | Комментарии |
| Tattha ahūti ahosi. | |
| Vāsī kaliṅgesūti kāliṅgaraṭṭhesu dunniviṭṭhabrāhmaṇagāmavāsī. | |
| Tā naṃ tattha gatāvocunti tattha gāme tā itthiyo nadītitthe udakahārikā hutvā gatā naṃ avocuṃ. | |
| Thiyo naṃ paribhāsiṃsūti itthiyo na aññaṃ kiñci avocuṃ, atha kho naṃ paribhāsiṃsu. | |
| Kutūhalāti kotūhalajātā viya hutvā. | |
| Samāgantvāti samantā parikkhipitvā. | |
| Dahariyaṃ satinti dahariṃ taruṇiṃ sobhaggappattaṃ samānaṃ. | |
| Jiṇṇassāti jarājiṇṇassa gehe. | |
| Duyiṭṭhaṃ te navamiyanti tava navamiyaṃ yāgaṃ duyiṭṭhaṃ bhavissati, so te yāgapiṇḍo paṭhamaṃ mahallakakākena gahito bhavissati. | |
| "Duyiṭṭhā te navamiyā"tipi pāṭho, navamiyā tayā duyiṭṭhā bhavissatīti attho. | |
| Akataṃ aggihuttakanti aggijuhanampi tayā akataṃ bhavissati. | |
| Abhisapīti samaṇabrāhmaṇe samitapāpe vā bāhitapāpe vā akkosi. | |
| Tassa te pāpassa idaṃ phalanti adhippāyeneva āhaṃsu. | |
| Jagghitampi na sobhatīti khaṇḍadante vivaritvā hasantassa mahallakassa hasitampi na sobhati. | |
| Sabbesaṃ sokā nassantīti sabbe etesaṃ sokā vinassanti. | |
| Kiṃ jiṇṇoti ayaṃ jiṇṇo taṃ pañcahi kāmaguṇehi kathaṃ ramayissatīti. |