| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tassattho – bhikkhave, tato vessantaro rājā yattha "vessantaraṃ rājānaṃ passissāmā"ti bahuko jano ṭhito āsi, tattha rathaṃ pesetvā mahājanaṃ āpucchanto "āmanta kho taṃ gacchāma, arogā hontu ñātayo"ti āha. Tattha tanti nipātamattaṃ. Bhikkhave, tato vessantaro rājā ñātake āha – "tumhe āmantetvā mayaṃ gacchāma, tumhe sukhitā hotha nidukkhā"ti. |
| пали | Комментарии |
| Tassattho – bhikkhave, tato vessantaro rājā yattha "vessantaraṃ rājānaṃ passissāmā"ti bahuko jano ṭhito āsi, tattha rathaṃ pesetvā mahājanaṃ āpucchanto "āmanta kho taṃ gacchāma, arogā hontu ñātayo"ti āha. | |
| Tattha tanti nipātamattaṃ. | |
| Bhikkhave, tato vessantaro rājā ñātake āha – "tumhe āmantetvā mayaṃ gacchāma, tumhe sukhitā hotha nidukkhā"ti. |