Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о дарении
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о дарении Далее >>
Закладка

Tattha dhamminaṃ varanti dhammikarājūnaṃ antare uttamaṃ. Avaruddhasīti raṭṭhā nīharasi. Bhūtāti atītā. Bhavissareti ye ca anāgate bhavissanti, paccuppanne ca nibbattā. Yamasādhananti yamarañño āṇāpavattiṭṭhānaṃ. Svāhaṃ sake abhissasinti so ahaṃ attano nagaravāsinoyeva pīḷesiṃ. Kiṃ karonto? Yajamāno sake pureti. Pāḷiyaṃ pana "so aha"nti likhitaṃ. Nirajjahanti nikkhanto ahaṃ. Aghaṃ tanti yaṃ araññe vasantena paṭisevitabbaṃ dukkhaṃ, taṃ paṭisevissāmi. Paṅkamhīti tumhe pana kāmapaṅkamhi sīdathāti vadati.

пали Комментарии
Tattha dhamminaṃ varanti dhammikarājūnaṃ antare uttamaṃ.
Avaruddhasīti raṭṭhā nīharasi.
Bhūtāti atītā.
Bhavissareti ye ca anāgate bhavissanti, paccuppanne ca nibbattā.
Yamasādhananti yamarañño āṇāpavattiṭṭhānaṃ.
Svāhaṃ sake abhissasinti so ahaṃ attano nagaravāsinoyeva pīḷesiṃ.
Kiṃ karonto?
Yajamāno sake pureti.
Pāḷiyaṃ pana "so aha"nti likhitaṃ.
Nirajjahanti nikkhanto ahaṃ.
Aghaṃ tanti yaṃ araññe vasantena paṭisevitabbaṃ dukkhaṃ, taṃ paṭisevissāmi.
Paṅkamhīti tumhe pana kāmapaṅkamhi sīdathāti vadati.