Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о шести кшатриях
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о шести кшатриях Далее >>
Закладка

Tattha iṅghāti codanatthe nipāto. Nisāmehīti sakasenā vā parasenā vāti olokehi upadhārehi. "Ime nūna araññasmi"ntiādīnaṃ aḍḍhateyyagāthānaṃ evamatthasambandho veditabbo "maddi yathā araññamhi migasaṅghāni luddakā vāgurāhi parikkhippa atha vā pana sobbhaṃ pātetvā tāvadeva 'hanatha, are, duṭṭhamige'ti vikkosamānā tibbāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ thūlaṃ thūlaṃ hananti, ime ca nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tibbāti sattīhi hanissanti, mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vane vasāma, evaṃ santepi amittānaṃ hatthattaṃ gatā, passa dubbalaghātaka"nti. Evaṃ so maraṇabhayena paridevi.

пали Комментарии
Tattha iṅghāti codanatthe nipāto.
Nisāmehīti sakasenā vā parasenā vāti olokehi upadhārehi.
"Ime nūna araññasmi"ntiādīnaṃ aḍḍhateyyagāthānaṃ evamatthasambandho veditabbo "maddi yathā araññamhi migasaṅghāni luddakā vāgurāhi parikkhippa atha vā pana sobbhaṃ pātetvā tāvadeva 'hanatha, are, duṭṭhamige'ti vikkosamānā tibbāhi migamāraṇasattīhi nesaṃ migānaṃ varaṃ varaṃ thūlaṃ thūlaṃ hananti, ime ca nūna tatheva amhe asabbhāhi vācāhi vikkosamānā tibbāti sattīhi hanissanti, mayañca adūsakā araññe avaruddhakā raṭṭhā pabbājitā vane vasāma, evaṃ santepi amittānaṃ hatthattaṃ gatā, passa dubbalaghātaka"nti.
Evaṃ so maraṇabhayena paridevi.