Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о великом правителе
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о великом правителе Далее >>
Закладка

Tattha lājā olopiyā pupphāti lājehi saddhiṃ lājapañcamakāni pupphāni okirantānaṃ okiraṇapupphāni paṭiyādethāti āṇāpeti. Mālāgandhavilepanāti maggavitāne olambakamālā ceva gandhavilepanāni ca. Agghiyāni cāti pupphaagghiyāni ceva ratanaagghiyāni ca yena maggena mama putto ehiti, tattha tiṭṭhantu. Gāme gāmeti gāmadvāre gāmadvāre. Patitiṭṭhantūti pipāsitānaṃ pivanatthāya paṭiyāditā hutvā surāmerayamajjakumbhā tiṭṭhantu. Macchasaṃyutāti macchehi saṃyuttā. Kaṅgubījāti kaṅgupiṭṭhamayā. Mandakāti mandakagāyino. Sokajjhāyikāti māyākārā, aññepi vā ye keci uppannasokaharaṇasamatthā sokajjhāyikāti vuccanti, socante jane attano vaṃsaghosaparamparānaṃ nacce kate nissoke katvā sayāpakāti attho. Kharamukhānīti sāmuddikamahāmukhasaṅkhā. Saṅkhāti dakkhiṇāvaṭṭā muṭṭhisaṅkhā, nāḷisaṅkhāti dve saṅkhā. Godhā parivadentikā dindimāni kutumpadindimānīti imānipi cattāri tūriyāneva.

пали Комментарии
Tattha lājā olopiyā pupphāti lājehi saddhiṃ lājapañcamakāni pupphāni okirantānaṃ okiraṇapupphāni paṭiyādethāti āṇāpeti.
Mālāgandhavilepanāti maggavitāne olambakamālā ceva gandhavilepanāni ca.
Agghiyāni cāti pupphaagghiyāni ceva ratanaagghiyāni ca yena maggena mama putto ehiti, tattha tiṭṭhantu.
Gāme gāmeti gāmadvāre gāmadvāre.
Patitiṭṭhantūti pipāsitānaṃ pivanatthāya paṭiyāditā hutvā surāmerayamajjakumbhā tiṭṭhantu.
Macchasaṃyutāti macchehi saṃyuttā.
Kaṅgubījāti kaṅgupiṭṭhamayā.
Mandakāti mandakagāyino.
Sokajjhāyikāti māyākārā, aññepi vā ye keci uppannasokaharaṇasamatthā sokajjhāyikāti vuccanti, socante jane attano vaṃsaghosaparamparānaṃ nacce kate nissoke katvā sayāpakāti attho.
Kharamukhānīti sāmuddikamahāmukhasaṅkhā.
Saṅkhāti dakkhiṇāvaṭṭā muṭṭhisaṅkhā, nāḷisaṅkhāti dve saṅkhā.
Godhā parivadentikā dindimāni kutumpadindimānīti imānipi cattāri tūriyāneva.