| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha paccūhāti paccatthikā. Dibbāti dibbasampattipaṭibāhakā. Mānusāti manussasampattipaṭibāhakā. Ke pana teti? Macchariyadhammā. Te sabbe puttadāraṃ dentena mahāsattena jitā. Tenāha "sabbe jitā te paccūhā"ti. Dukkarañhi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ sabbe devā anumodantīti vadati. "Yameta"nti gāthaṃ anumodanaṃ karonto āha. Vane vasanti vane vasanto. Brahmayānanti seṭṭhayānaṃ. Tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti "brahmayāna"nti vuccati. Tasmā yaṃ taṃ idaṃ ajja dānaṃ dadatopi nipphannaṃ brahmayānaṃ apāyabhūmiṃ anokkamitvā sagge te taṃ vipaccatu, vipākapariyosāne ca sabbaññutaññāṇadāyakaṃ hotūti. |
| пали | Комментарии |
| Tattha paccūhāti paccatthikā. | |
| Dibbāti dibbasampattipaṭibāhakā. | |
| Mānusāti manussasampattipaṭibāhakā. | |
| Ke pana teti? | |
| Macchariyadhammā. | |
| Te sabbe puttadāraṃ dentena mahāsattena jitā. | |
| Tenāha "sabbe jitā te paccūhā"ti. | |
| Dukkarañhi karoti soti so vessantaro rājā ekakova araññe vasanto bhariyaṃ brāhmaṇassa dento dukkaraṃ karotīti evaṃ sabbe devā anumodantīti vadati. | |
| "Yameta"nti gāthaṃ anumodanaṃ karonto āha. | |
| Vane vasanti vane vasanto. | |
| Brahmayānanti seṭṭhayānaṃ. | |
| Tividho hi sucaritadhammo evarūpo ca dānadhammo ariyamaggassa paccayo hotīti "brahmayāna"nti vuccati. | |
| Tasmā yaṃ taṃ idaṃ ajja dānaṃ dadatopi nipphannaṃ brahmayānaṃ apāyabhūmiṃ anokkamitvā sagge te taṃ vipaccatu, vipākapariyosāne ca sabbaññutaññāṇadāyakaṃ hotūti. |