| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha virūḷhāti vaḍḍhitā nāma, natthettha saṃsayoti asaṃsayavasenevamāha. Sallakī ca kuṭajā cāti indasālarukkhā ca kuṭajarukkhā ca. Kuruvindakaravīrā bhisasāmā cāti kuruvindarukkhā ca karavīranāmakāni mahātiṇāni ca bhisāni ca sāmākāni cāti attho. Ete ca sabbe idāni vaḍḍhissantīti paridevati. Nivāteti pabbatapāde. Pupphitāti mama puttena sākhaṃ bhañjitvā akhādiyamānā kaṇikārāpi pupphitā bhavissantīti vuttaṃ hoti. Kocidevāti katthacideva gāme vā nagare vā. Suvaṇṇakāyurāti suvaṇṇābharaṇā rājarājamahāmattā. Bharanti piṇḍenāti ajja mātuposakaṃ nāgarājaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti. Yatthāti yasmiṃ nāgarāje rājā nisīditvā. Kavacamabhihessatīti saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissati. Idaṃ vuttaṃ hoti – "yattha mama putte nisinno rājā vā rājakumāro vā achambhito hutvā sapattānaṃ kavacaṃ hanissati, taṃ me puttaṃ nāgarājānaṃ suvaṇṇābharaṇā ajja piṇḍena bharantī"ti. |
| пали | Комментарии |
| Tattha virūḷhāti vaḍḍhitā nāma, natthettha saṃsayoti asaṃsayavasenevamāha. | |
| Sallakī ca kuṭajā cāti indasālarukkhā ca kuṭajarukkhā ca. | |
| Kuruvindakaravīrā bhisasāmā cāti kuruvindarukkhā ca karavīranāmakāni mahātiṇāni ca bhisāni ca sāmākāni cāti attho. | |
| Ete ca sabbe idāni vaḍḍhissantīti paridevati. | |
| Nivāteti pabbatapāde. | |
| Pupphitāti mama puttena sākhaṃ bhañjitvā akhādiyamānā kaṇikārāpi pupphitā bhavissantīti vuttaṃ hoti. | |
| Kocidevāti katthacideva gāme vā nagare vā. | |
| Suvaṇṇakāyurāti suvaṇṇābharaṇā rājarājamahāmattā. | |
| Bharanti piṇḍenāti ajja mātuposakaṃ nāgarājaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti. | |
| Yatthāti yasmiṃ nāgarāje rājā nisīditvā. | |
| Kavacamabhihessatīti saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissati. | |
| Idaṃ vuttaṃ hoti – "yattha mama putte nisinno rājā vā rājakumāro vā achambhito hutvā sapattānaṃ kavacaṃ hanissati, taṃ me puttaṃ nāgarājānaṃ suvaṇṇābharaṇā ajja piṇḍena bharantī"ti. |