Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 203 История рождения, связанная с группами существ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 203 История рождения, связанная с группами существ Далее >>
Закладка

Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggā laggitāti sattā, assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇā, bhūtabhāvitanibbattanavasena bhūtāti evaṃ vacanamattaviseso veditabbo. Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva. Kevalāti sakalā. Idaṃ sabbasaddasseva hi pariyāyavacanaṃ. Bhadrāni passantūti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu. Mā kañci pāpamāgamāti etesu kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā āgamā, mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjā sukhī niddukkhā hontūti.

пали Комментарии
Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggā laggitāti sattā, assāsapassāsapavattanasaṅkhātena pāṇanavasena pāṇā, bhūtabhāvitanibbattanavasena bhūtāti evaṃ vacanamattaviseso veditabbo.
Avisesena pana sabbānipetāni padāni sabbasattasaṅgāhakāneva.
Kevalāti sakalā.
Idaṃ sabbasaddasseva hi pariyāyavacanaṃ.
Bhadrāni passantūti sabbepete sattā bhadrāni sādhūni kalyāṇāneva passantu.
Mā kañci pāpamāgamāti etesu kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā āgamā, mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjā sukhī niddukkhā hontūti.