Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Yāvatāti yattakā. Sattāti pāṇino. Apadāti apādakā. Dvipadāti dvipādakā. Sesapadadvayepi eseva nayo. Vā-saddo samuccayattho, na vikappattho. Yathā "anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī"ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti (ma. ni. 1.402; saṃ. ni. 2.12) ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca "aggito vā udakato vā mithubhedato vā"ti (dī. ni. 2.152; udā. 76; mahāva. 286) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ "apadā vā - pe - aggamakkhāyatī"ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ "vā-saddo samuccayattho, na vikappattho"ti. |
пали | Комментарии |
Yāvatāti yattakā. | |
Sattāti pāṇino. | |
Apadāti apādakā. | |
Dvipadāti dvipādakā. | |
Sesapadadvayepi eseva nayo. | |
Vā-saddo samuccayattho, na vikappattho. | |
Yathā "anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī"ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. | |
Yathā ca "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā"ti (ma. ni. 1.402; saṃ. ni. 2.12) ettha bhūtānañca sambhavesīnañcāti attho. | |
Yathā ca "aggito vā udakato vā mithubhedato vā"ti (dī. ni. 2.152; udā. 76; mahāva. 286) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ "apadā vā - pe - aggamakkhāyatī"ti etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. | |
Tena vuttaṃ "vā-saddo samuccayattho, na vikappattho"ti. |