| пали |
русский - khantibalo |
Комментарии |
|
Purimasmiñca atthe aggasaddena buddhādiratanattayaṃ vuccati.
|
|
|
|
Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo.
|
|
|
|
So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā tehi bodhisambhāraguṇehi ceva buddhaguṇehi ca sesajanehi asadisoti asadisaṭṭhena aggo.
|
|
|
|
Ye cassa guṇā mahākaruṇādayo, te sesasattānaṃ guṇehi visiṭṭhāti guṇavisiṭṭhaṭṭhenapi sabbasattuttamatāya aggo.
|
|
|
|
Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo.
|
|
|
|
Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati.
|
Поэтому Благословенный зовётся высшим в мире благодаря трудности обретения [в мире], удивительности как человека, приносимого блага многим людям, отсутствия другого такого существа, аналога и т.п.
|
|
|
Yathāha –
|
|
|