Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
90. Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. Tathā hesa "ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ (ma. ni. 2.70). Ajjatagge pāṇupetaṃ saraṇaṃ gata"nti (dī. ni. 1.250; pārā. 15) ca ādīsu ādimhi dissati. "Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441). Ucchaggaṃ veḷagga"nti ca ādīsu koṭiyaṃ. "Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374). Anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu"nti (cūḷava. 318) ca ādīsu koṭṭhāse. "Ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca (a. ni. 4.95). Aggohamasmi lokassā"ti ca ādīsu (dī. ni. 2.31; ma. ni. 3.207) seṭṭhe. Svāyamidhāpi seṭṭheyeva daṭṭhabbo. Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho. |
пали | Комментарии |
90.Pañcamavaggassa paṭhame aggappasādāti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. | |
Tathā hesa "ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ (ma. ni. 2.70). | |
Ajjatagge pāṇupetaṃ saraṇaṃ gata"nti (dī. ni. 1.250; pārā. 15) ca ādīsu ādimhi dissati. | |
"Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya (kathā. 441). | |
Ucchaggaṃ veḷagga"nti ca ādīsu koṭiyaṃ. | |
"Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374). | |
Anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu"nti (cūḷava. 318) ca ādīsu koṭṭhāse. | |
"Ayaṃ imesaṃ catunnaṃ puggalānaṃ aggo ca seṭṭho ca uttamo ca pavaro ca (a. ni. 4.95). | |
Aggohamasmi lokassā"ti ca ādīsu (dī. ni. 2.31; ma. ni. 3.207) seṭṭhe. | |
Svāyamidhāpi seṭṭheyeva daṭṭhabbo. | |
Tasmā aggesu seṭṭhesu pasādā, aggabhūtā seṭṭhabhūtā vā pasādā aggappasādāti attho. |