Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsana, pakāsana, vivaraṇa, vibhajana, uttānīkaraṇa paññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ, atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato parikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesaṃ cariyabhāvato ca brahmacariyaṃ. Tasmā "sātthaṃ sabyañjanaṃ - pe - pakāsetī"ti vuccati. Paṭhamoti gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo. |
пали | Комментарии |
Yaṃ pana bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, taṃ yathānurūpaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. | |
Saṅkāsana, pakāsana, vivaraṇa, vibhajana, uttānīkaraṇa paññattiatthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ, atthagambhīratāpaṭivedhagambhīratāhi vā sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. | |
Atthapaṭibhānapaṭisambhidāvisayato vā sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. | |
Paṇḍitavedanīyato parikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. | |
Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. | |
Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ, apica paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhapāripūriyā paripuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesaṃ cariyabhāvato ca brahmacariyaṃ. | |
Tasmā "sātthaṃ sabyañjanaṃ - pe - pakāsetī"ti vuccati. | |
Paṭhamoti gaṇanānupubbato sabbalokuttamabhāvato ca paṭhamo puggalo. |