| пали |
русский - khantibalo |
Комментарии |
|
Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā.
|
|
|
|
Mettanti mettājhānaṃ.
|
|
|
|
Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ.
|
|
|
|
Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ.
|
"безграничное": не совершив охват одной части опоры как в медитации на непривлекательности и прочих, благодаря безостаточному распространению, ненаправленному распространению, благодаря хорошо освоенной медитации на безграничной опоре.
|
|
|
Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti.
|
"оковы истончаются": сделав джхану дружелюбия опорой, соприкоснувшись, у достигшего более высокого благородного пути, при отбрасывании оковы отвращения и прочих они легко истончаются.
|
|
|
Tenāha "passato upadhikkhaya"nti.
|
|
|
|
"Upadhikkhayo"ti hi nibbānaṃ vuccati.
|
Под прекращением опор бытия подразумевается ниббана.
|
|
|
Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati.
|
|
|
|
Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho.
|
|
|
|
Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti.
|
|
|
|
Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.
|
|
|