Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 27 комментарий Далее >>
Закладка

Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ. Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ. Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. Tenāha "passato upadhikkhaya"nti. "Upadhikkhayo"ti hi nibbānaṃ vuccati. Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati. Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.

пали русский - khantibalo Комментарии
Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā.
Mettanti mettājhānaṃ.
Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ.
Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ. "безграничное": не совершив охват одной части опоры как в медитации на непривлекательности и прочих, благодаря безостаточному распространению, ненаправленному распространению, благодаря хорошо освоенной медитации на безграничной опоре.
Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. "оковы истончаются": сделав джхану дружелюбия опорой, соприкоснувшись, у достигшего более высокого благородного пути, при отбрасывании оковы отвращения и прочих они легко истончаются.
Tenāha "passato upadhikkhaya"nti.
"Upadhikkhayo"ti hi nibbānaṃ vuccati. Под прекращением опор бытия подразумевается ниббана.
Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati.
Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho.
Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti.
Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.