Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi. Vuttañhetaṃ "yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī"ti (dī. ni. 1.556; saṃ. ni. 4.360). Kāmāvacarakammañhi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odhisakānodhisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma. Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayañhi tassa atthoti. |
пали | Комментарии |
Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi. | |
Vuttañhetaṃ "yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī"ti (dī. ni. 1.556; saṃ. ni. 4.360). | |
Kāmāvacarakammañhi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odhisakānodhisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma. | |
Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayañhi tassa atthoti. |