Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 22 комментарий Далее >>
Закладка

Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassāpi taṃ dassento "chattiṃsakkhattu"ntiādimāha. Tattha sakko ahosinti chattiṃsa vāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosi. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Rājāti cettha sāmaññaṃ, cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammacaraṇena vā dhammiko, attahitadhammacaraṇena dhammarājā, caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpavibhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti vijitāvī. Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.

пали Комментарии
Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassāpi taṃ dassento "chattiṃsakkhattu"ntiādimāha.
Tattha sakko ahosinti chattiṃsa vāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosi.
Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi ca saṅgahavatthūhi lokaṃ rañjetīti rājā.
Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī.
Rājāti cettha sāmaññaṃ, cakkavattīti visesaṃ.
Dhammena caratīti dhammiko.
Ñāyena samena vattatīti attho.
Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā.
Parahitadhammacaraṇena vā dhammiko, attahitadhammacaraṇena dhammarājā, caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpavibhūsitāya ca pathaviyā issaroti attho.
Ajjhattaṃ kopādipaccatthike, bahiddhā ca sabbarājāno adaṇḍena asatthena vijesīti vijitāvī.
Janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci tato cāletuṃ janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.