пали |
Комментарии |
"Ābhassarūpago homī"ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ.
|
Здесь разбирается рождение великим брахмой и мировые циклы. С этим можно ознакомиться в ДН 1 и комментарии к ней.
Все комментарии (1)
|
Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi.
|
|
Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho.
|
|
Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi.
|
|
Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā.
|
|
Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā.
|
|
Tato eva te abhibhavitvā ṭhitattā abhibhū.
|
|
Tehi kenaci guṇena na abhibhūtoti anabhibhūto.
|
|
Aññadatthūti ekaṃsavacane nipāto.
|
|
Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho.
|
|
Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ.
|
|
Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari.
|
|
Tena vuttaṃ "sattavassāni - pe - vasavattī"ti.
|
|