Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 22 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 22 комментарий Далее >>
Закладка

"Ābhassarūpago homī"ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi. Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā. Tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi kenaci guṇena na abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ "sattavassāni - pe - vasavattī"ti.

пали Комментарии
"Ābhassarūpago homī"ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Здесь разбирается рождение великим брахмой и мировые циклы. С этим можно ознакомиться в ДН 1 и комментарии к ней.
Все комментарии (1)
Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi.
Vivaṭṭamāneti saṇṭhahamāne, jāyamāneti attho.
Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ, yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattaṃ, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi.
Brahmāti kāmāvacarasattehi seṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattaṭṭhena ca brahmā.
Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā.
Tato eva te abhibhavitvā ṭhitattā abhibhū.
Tehi kenaci guṇena na abhibhūtoti anabhibhūto.
Aññadatthūti ekaṃsavacane nipāto.
Dasoti dassanasīlo, so atītānāgatapaccuppannānaṃ dassanasamattho, abhiññāṇena passitabbaṃ passāmīti attho.
Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ.
Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramiparipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikantiṃ uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari.
Tena vuttaṃ "sattavassāni - pe - vasavattī"ti.