Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
107. Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca. Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā. Yeti aniyamato niddiṭṭhaparāmasanaṃ. Voti upayogabahuvacanaṃ. Ayañhettha saṅkhepattho – bhikkhave, tumhākaṃ bahūpakārā brāhmaṇagahapatikā, ye brāhmaṇā ceva sesaagārikā ca "tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanika"nti cīvarādīhi paccayehi patiupaṭṭhitāti. |
пали | русский - khantibalo | Комментарии |
107.Aṭṭhame brāhmaṇagahapatikāti brāhmaṇā ceva gahapatikā ca. | В восьмой "брахманы и домохозяева" - брахманы и также домохозяева. | |
Ṭhapetvā brāhmaṇe ye keci agāraṃ ajjhāvasantā idha gahapatikāti veditabbā. | Помимо брахманов всех остальных проживающих в доме здесь следует понимать как домохозяев. | |
Yeti aniyamato niddiṭṭhaparāmasanaṃ. | ||
Voti upayogabahuvacanaṃ. | ||
Ayañhettha saṅkhepattho – bhikkhave, tumhākaṃ bahūpakārā brāhmaṇagahapatikā, ye brāhmaṇā ceva sesaagārikā ca "tumhe eva amhākaṃ puññakkhettaṃ, yattha mayaṃ uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpema sovaggikaṃ sukhavipākaṃ saggasaṃvattanika"nti cīvarādīhi paccayehi patiupaṭṭhitāti. | Таков здесь смысл вкратце: монахи, вам брахманы и домохозяева оказывают большую помощь, и брахманы и прочие домохозяева обеспечивают вас одеждами и прочими принадлежностями, думая: "вы наше поле добродетельных поступков, где мы помещаем приносящее благо подношение, что связано с благим миром, приносящее счастье, ведущее в божественный мир." |