Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 2. Appamādavaggo >> 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 21,22,23 строфы - Чанда Паджджота получил пять средств передвижения Далее >>
Закладка

Athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhesu chiddaṃ disvā, "idaṃ ki"nti pucchitvā, tāhi tassā satthari āghātabaddhabhāvaṃ ajānantīhi "satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ vandāma ceva pūjema cā"ti vutte, "āgato nāma imaṃ nagaraṃ samaṇo gotamo, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī"ti cintetvā gantvā rañño ārocesi – "mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressantī"ti. Rājā "na tā evarūpaṃ karissantī"ti na saddahi. Punappunaṃ vuttepi na saddahi eva. Atha naṃ evaṃ tikkhattuṃ vuttepi asaddahantaṃ "sace me na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upacārehi, mahārājā"ti āha. Rājā gantvā gabbhesu chiddaṃ disvā, "idaṃ ki"nti pucchitvā, tasmiṃ atthe ārocite tāsaṃ akujjhitvā, kiñci avatvāva chiddāni pidahāpetvā sabbagabbhesu uddhacchiddakavātapānāni kāresi. Uddhacchiddakavātapānāni kira tasmiṃ kāle uppannāni. Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā, "samaṇassa gotamasseva kattabbaṃ karissāmī"ti nāgarānaṃ lañjaṃ datvā, "samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi akkosetvā paribhāsetvā palāpethā"ti āṇāpesi. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā, "corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā"ti dasahi akkosavatthūhi akkosanti paribhāsanti.

пали english - E.W. Burlingame Комментарии
Athekadivasaṃ māgaṇḍiyā attano pāsādatalato nikkhamitvā caṅkamamānā tāsaṃ vasanaṭṭhānaṃ gantvā gabbhesu chiddaṃ disvā, "idaṃ ki"nti pucchitvā, tāhi tassā satthari āghātabaddhabhāvaṃ ajānantīhi "satthā imaṃ nagaraṃ āgato, mayaṃ ettha ṭhatvā satthāraṃ vandāma ceva pūjema cā"ti vutte, "āgato nāma imaṃ nagaraṃ samaṇo gotamo, idānissa kattabbaṃ jānissāmi, imāpi tassa upaṭṭhāyikā, imāsampi kattabbaṃ jānissāmī"ti cintetvā gantvā rañño ārocesi – "mahārāja, sāmāvatimissikānaṃ bahiddhā patthanā atthi, katipāheneva te jīvitaṃ māressantī"ti. Now one day Māgandiyā came forth from her own mansion and walked along until she came to the place where those women lived. Seeing a hole in a room, she asked, “What is this?” The women, not knowing of the hatred she had conceived towards the Teacher, said, “The Teacher has come to this city, and we stand here and look at the Teacher and honor him.” “So the hermit Gotama has come to this city!” thought Māgandiyā. “Now I shall know what ought to be done to him. These women also are his supporters. I shall know what ought to be done to them also.” So she said to the king, “Great king, Sāmāvatī and her followers are disloyal to you and in but a few days will take your life.”
Rājā "na tā evarūpaṃ karissantī"ti na saddahi. The king replied, “They will do nothing of the sort,” and refused to believe the charge.
Punappunaṃ vuttepi na saddahi eva. Even when the charge was repeated, he still refused to believe.
Atha naṃ evaṃ tikkhattuṃ vuttepi asaddahantaṃ "sace me na saddahasi, tāsaṃ vasanaṭṭhānaṃ gantvā upacārehi, mahārājā"ti āha. When she made the charge the third time and he still refused to believe, she said to him, “If you do not believe me, great king, go to the place where they reside and judge for yourself.”
Rājā gantvā gabbhesu chiddaṃ disvā, "idaṃ ki"nti pucchitvā, tasmiṃ atthe ārocite tāsaṃ akujjhitvā, kiñci avatvāva chiddāni pidahāpetvā sabbagabbhesu uddhacchiddakavātapānāni kāresi. The king went there, and seeing the holes in the walls of the rooms, asked, “What does this mean?” When the matter was explained to him, he did not get angry, said not a word, but had the holes filled up and windows made with openings above in all the rooms.
Uddhacchiddakavātapānāni kira tasmiṃ kāle uppannāni. (Windows with openings above came in at this time, we are told.)
Māgaṇḍiyā tāsaṃ kiñci kātuṃ asakkuṇitvā, "samaṇassa gotamasseva kattabbaṃ karissāmī"ti nāgarānaṃ lañjaṃ datvā, "samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi akkosetvā paribhāsetvā palāpethā"ti āṇāpesi. Unable to injure the women, Māgandiyā thought to herself, “At any rate I will do to the monk Gotama what ought to be done.”So she bribed the citizens and said to them, “When the monk Gotama comes into the city and walks about, instigate slaves to revile him and abuse him and drive him out of the city.”
Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā, "corosi, bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosi, nerayikosi, tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā"ti dasahi akkosavatthūhi akkosanti paribhāsanti. So heretics who did not believe in the Three Jewels followed the Teacher about when he entered the city and shouted at him, “You are a thief, a simpleton, a fool, a camel, an ox, an ass, a denizen of hell, a beast, you have no hope of salvation, a state of punishment is all that you can look forward to.” Thus they reviled and abused him with the Ten Terms of Abuse.