Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 15. Sukhavaggo >> 206, 207 и 208 строфы - история о Сакке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 206, 207 и 208 строфы - история о Сакке Далее >>
Закладка

Tasmā hīti yasmā bālehi saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho, tasmā hi dhitisampannaṃ dhīrañca, lokiyalokuttarapaññāsampannaṃ paññañca, āgamādhigamasampannaṃ bahussutañca, arahattapāpanakasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ, sīlavatena ceva dhutaṅgavatena ca vatavantaṃ, kilesehi ārakatāya ariyaṃ, tathārūpaṃ sappurisaṃ sobhanapañhaṃ yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati, evaṃ bhajetha payirupāsethāti attho.

пали Комментарии
Tasmā hīti yasmā bālehi saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho, tasmā hi dhitisampannaṃ dhīrañca, lokiyalokuttarapaññāsampannaṃ paññañca, āgamādhigamasampannaṃ bahussutañca, arahattapāpanakasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ, sīlavatena ceva dhutaṅgavatena ca vatavantaṃ, kilesehi ārakatāya ariyaṃ, tathārūpaṃ sappurisaṃ sobhanapañhaṃ yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati, evaṃ bhajetha payirupāsethāti attho.