Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 15. Sukhavaggo >> 206, 207 и 208 строфы - история о Сакке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 206, 207 и 208 строфы - история о Сакке Далее >>
Закладка

Tattha sāhūti sundaraṃ bhaddakaṃ. Sannivāsoti na kevalañca tesaṃ dassanameva, tehi saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ vattapaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti yo bālena sahacārī. Dīghamaddhānanti so bālasahāyena "ehi sandhicchedādīni karomā"ti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca sukhasaṃvāsoti ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne saṃvāso sukhoti attho. Kathaṃ? Ñātīnaṃva samāgamoti yathāpi ñātīnaṃ samāgamo sukho, evaṃ sukho.

пали Комментарии
Tattha sāhūti sundaraṃ bhaddakaṃ.
Sannivāsoti na kevalañca tesaṃ dassanameva, tehi saddhiṃ ekaṭṭhāne nisīdanādibhāvopi tesaṃ vattapaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva.
Bālasaṅgatacārī hīti yo bālena sahacārī.
Dīghamaddhānanti so bālasahāyena "ehi sandhicchedādīni karomā"ti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati.
Sabbadāti yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho.
Dhīro ca sukhasaṃvāsoti ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne saṃvāso sukhoti attho.
Kathaṃ?
Ñātīnaṃva samāgamoti yathāpi ñātīnaṃ samāgamo sukho, evaṃ sukho.