| пали |
русский - Ekaterina, правки khantibalo |
Комментарии |
|
Tassattho – gihibhūtā tāva kākaṇikamattampi attano atthaṃ sahassamattenāpi parassa atthena na hāpaye.
|
Смысл его следующий: миряне...
|
|
|
Kākaṇikamattenāpi hissa attadatthova khādanīyaṃ vā bhojanīyaṃ vā nipphādeyya, na parattho.
|
|
|
|
Idaṃ pana evaṃ akathetvā kammaṭṭhānasīsena kathitaṃ, tasmā "attadatthaṃ na hāpemī"ti bhikkhunā nāma saṅghassa uppannaṃ cetiyapaṭisaṅkharaṇādikiccaṃ vā upajjhāyādivattaṃ vā na hāpetabbaṃ.
|
|
|
|
Ābhisamācārikavattañhi pūrentoyeva ariyaphalādīni sacchikaroti, tasmā ayampi attadatthova.
|
|
|
|
Yo pana accāraddhavipassako "ajja vā suve vā"ti paṭivedhaṃ patthayamāno vicarati, tena upajjhāyavattādīnipi hāpetvā attano kiccameva kātabbaṃ.
|
|
|
|
Evarūpañhi attadatthamabhiññāya "ayaṃ me attano attho"ti sallakkhetvā, sadatthapasuto siyāti tasmiṃ sake atthe uyyuttapayutto bhaveyyāti.
|
|
|