| Закладка |
Athassa bhagavā rājagahe pakāsanīyakammaṃ kāresi. So "pariccatto dāni ahaṃ samaṇena gotamena, idānissa anatthaṃ karissāmī"ti ajātasattuṃ upasaṅkamitvā, "pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā. Ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi, tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī"ti vatvā tasmiṃ rajje patiṭṭhite tathāgatassa vadhāya purise payojetvā tesu sotāpattiphalaṃ patvā nivattesu sayaṃ gijjhakūṭapabbataṃ abhiruhitvā, "ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī"ti silaṃ pavijjhitvā ruhiruppādakakammaṃ katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ vissajjāpesi. Tasmiṃ āgacchante ānandatthero attano jīvitaṃ satthu pariccajitvā purato aṭṭhāsi. Satthā nāgaṃ dametvā nagarā nikkhamitvā vihāraṃ gantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ paribhuñjitvā tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ rājagahavāsīnaṃ anupubbiṃ kathaṃ kathetvā caturāsītiyā pāṇasahassānaṃ dhammābhisamaye jāte "aho āyasmā ānando mahāguṇo, tathārūpe nāma hatthināge āgacchante attano jīvitaṃ pariccajitvā satthu puratova aṭṭhāsī"ti therassa guṇakathaṃ sutvā "na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā"ti vatvā bhikkhūhi yācito cūḷahaṃsa (jā. 1.15.133 ādayo; 2.21.1 ādayo) – mahāhaṃsa (jā. 2.21.89 ādayo) – kakkaṭakajātakāni (jā. 1.3.49 ādayo) kathesi. Devadattassāpi kammaṃ neva pākaṭaṃ, tathā rañño mārāpitattā, na vadhakānaṃ payojitattā na silāya paviddhattā pākaṭaṃ ahosi, yathā nāḷāgirihatthino vissajjitattā. Tadā hi mahājano "rājāpi devadatteneva mārāpito, vadhakopi payojito, silāpi apaviddhā. Idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpakaṃ gahetvā rājā vicaratī"ti kolāhalamakāsi.
|
| пали |
english - E.W. Burlingame |
Комментарии |
|
Athassa bhagavā rājagahe pakāsanīyakammaṃ kāresi.
|
The Teacher caused public proclamation to be made concerning Devadatta at Rājagaha.
|
|
|
So "pariccatto dāni ahaṃ samaṇena gotamena, idānissa anatthaṃ karissāmī"ti ajātasattuṃ upasaṅkamitvā, "pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā.
|
Devadatta thought to himself, “Now I have been rejected by the monk Gotama; now I will make trouble for him. ” With this thought in mind he approached Ajātasattu and said to him, “Youth, aforetime [28.236] men were long-lived, but now they are short-lived.
|
|
|
Ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno kālaṃ kareyyāsi, tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī"ti vatvā tasmiṃ rajje patiṭṭhite tathāgatassa vadhāya purise payojetvā tesu sotāpattiphalaṃ patvā nivattesu sayaṃ gijjhakūṭapabbataṃ abhiruhitvā, "ahameva samaṇaṃ gotamaṃ jīvitā voropessāmī"ti silaṃ pavijjhitvā ruhiruppādakakammaṃ katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ vissajjāpesi.
|
This makes it probable that you, being a prince, will soon die. Well then! You kill your father and become king, and I will kill the Exalted One and become Buddha. ” So when Ajātasattu was established in his kingdom, Devadatta hired men to kill the Tathāgata. But the men he hired attained the Fruit of Conversion and turned back. Then Devadatta himself climbed Vulture Peak and said to himself, “I alone will deprive the monk Gotama of life. ” So saying, he split off a piece of rock and hurled it down. But he succeeded only in drawing the Teacher’s blood. Failing in this way also to kill him, he next dispatched the elephant Nālāgiri against the Teacher.
|
|
|
Tasmiṃ āgacchante ānandatthero attano jīvitaṃ satthu pariccajitvā purato aṭṭhāsi.
|
When the elephant approached, the Elder Ānanda offered his own life in behalf of the Teacher and stood in the breach.
|
|
|
Satthā nāgaṃ dametvā nagarā nikkhamitvā vihāraṃ gantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ paribhuñjitvā tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ rājagahavāsīnaṃ anupubbiṃ kathaṃ kathetvā caturāsītiyā pāṇasahassānaṃ dhammābhisamaye jāte "aho āyasmā ānando mahāguṇo, tathārūpe nāma hatthināge āgacchante attano jīvitaṃ pariccajitvā satthu puratova aṭṭhāsī"ti therassa guṇakathaṃ sutvā "na, bhikkhave, idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevā"ti vatvā bhikkhūhi yācito cūḷahaṃsa (jā. 1.15.133 ādayo; 2.21.1 ādayo) – mahāhaṃsa (jā. 2.21.89 ādayo) – kakkaṭakajātakāni (jā. 1.3.49 ādayo) kathesi.
|
The Teacher subdued the elephant, and then departed from the city and went to the monastery. After partaking of the offerings of food brought by countless thousands of lay disciples, he preached in due course to the residents of Rājagaha, one hundred and eighty millions in number, and eighty-four thousand living beings obtained Comprehension of the Law. Said the monks, “How noble is the Venerable Ānanda! When so mighty an elephant approached, he offered his own life {1.141} and stood in front of the Teacher. ” The Teacher, hearing the Elder praised in this wise, said, “Monks, this is not the first time he has renounced his life for my sake; he did the same thing in a previous state of existence,” And in response to a request of the monks he related the Culla Haṁsa, 05 Mahā Haṁsa, 06 and Kakkaṭa 07 Jātakas.
|
|
|
Devadattassāpi kammaṃ neva pākaṭaṃ, tathā rañño mārāpitattā, na vadhakānaṃ payojitattā na silāya paviddhattā pākaṭaṃ ahosi, yathā nāḷāgirihatthino vissajjitattā.
|
Devadatta’s wickedness did not by any means become so notorious from his having compassed the king’s death nor from his hiring murderers to kill the Tathāgata nor from his splitting off the piece of rock, as it did from his letting loose the elephant Nālāgiri.
|
|
|
Tadā hi mahājano "rājāpi devadatteneva mārāpito, vadhakopi payojito, silāpi apaviddhā.
|
For upon that, the people raised a tumult and said, “Devadatta alone had the king killed and hired murderers and cast down the rock.
|
|
|
Idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpakaṃ gahetvā rājā vicaratī"ti kolāhalamakāsi.
|
But now he has turned the elephant Nālāgiri loose. Behold what manner of evildoer the king has on his hands!”
|
|