Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 15 комментарий >> Sattaviññāṇaṭṭhitivaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Sattaviññāṇaṭṭhitivaṇṇanā Далее >>
Закладка

127. Idāni yo – "na paññapetī"ti vutto, so yasmā gacchanto gacchanto ubhatobhāgavimutto nāma hoti. Yo ca – "na samanupassatī"ti vutto, so yasmā gacchanto gacchanto paññāvimutto nāma hoti. Tasmā tesaṃ heṭṭhā vuttānaṃ dvinnaṃ bhikkhūnaṃ nigamanañca nāmañca dassetuṃ satta kho imānanda viññāṇaṭṭhitiyotiādimāha.

пали english - Бхиккху Бодхи Комментарии
127.Idāni yo – "na paññapetī"ti vutto, so yasmā gacchanto gacchanto ubhatobhāgavimutto nāma hoti. Now the person spoken of as “not describing self,” as he goes along, eventually becomes one “liberated in both ways.”
Yo ca – "na samanupassatī"ti vutto, so yasmā gacchanto gacchanto paññāvimutto nāma hoti. And the person spoken of as “not considering self,” as he goes along, eventually becomes one “liberated by wisdom.”
Tasmā tesaṃ heṭṭhā vuttānaṃ dvinnaṃ bhikkhūnaṃ nigamanañca nāmañca dassetuṃ satta kho imānanda viññāṇaṭṭhitiyotiādimāha. To show the outcomes and names for these two bhikkhus, the Exalted One undertakes the sections beginning with the one on the seven stations for consciousness.