| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tassā cattāro sambhārā – bhinditabbo paro, "iti ime nānā bhavissanti, vinā bhavissantī"ti bhedapurekkhāratā vā, "iti ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Imesaṃ bhedāyāti, yesaṃ itoti vuttānaṃ santike sutaṃ tesaṃ bhedāya. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Tassā cattāro sambhārā – bhinditabbo paro, "iti ime nānā bhavissanti, vinā bhavissantī"ti bhedapurekkhāratā vā, "iti ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. | There are four components: a person to be divided, the disposition to create a division or to win affection and trust for oneself, the effort, and the communication of the meaning. | |
| Imesaṃ bhedāyāti, yesaṃ itoti vuttānaṃ santike sutaṃ tesaṃ bhedāya. |