| Закладка | 
 
  
Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ – suttaṃ, geyyaṃ - pe - vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ, anūnamanadhikaṃ, sabbākāraparipuṇṇaṃ, rāgamadanimmadanaṃ, dosamohamadanimmadanaṃ. Natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca, tathameva hoti avitathaṃ anaññathaṃ. Tenāha – "yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). Gadattho hettha gatasaddo. Evaṃ tathavāditāya tathāgato.
 
 | 
    
    
    | пали | 
                    	english - Бхиккху Бодхи | 
                Комментарии | 
     
    
        
        | 
        Kathaṃ tathavāditāya tathāgato?
         | 
                                
                                                	Why is he called the Tathāgata because he is a speaker of the real?
                	
                	                        
                    
                             | 
                    		
				    				 |           
    	        
    
        
        | 
        Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ – suttaṃ, geyyaṃ - pe - vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ, anūnamanadhikaṃ, sabbākāraparipuṇṇaṃ, rāgamadanimmadanaṃ, dosamohamadanimmadanaṃ.
         | 
                                
                                                	In the forty-five year interval between the night when the Exalted One, sitting in the invincible posture on the terrace of enlightenment, crushed the heads of the three Māras266 and awakened to the supreme perfect enlightenment, and the night when he attained parinibbāna in the nibbāna-element without residue while lying between the twin Sāl trees, whatever the Exalted One spoke, whether in the first, middle, or final periods following the enlightenment—the discourses, mixed prose and verse, expositions, stanzas, joyous exclamations, sayings, birth stories, wonders, and miscellanies267—all this is irreproachable in meaning and in phrasing, free from excess and deficiency, perfect in all its modes, crushing the vanity of lust, hatred, and delusion.
                	
                	                        
                    
                             | 
                    		
				    				 |           
    	        
    
        
        | 
        Natthi tattha vālaggamattampi avakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca, tathameva hoti avitathaṃ anaññathaṃ.
         | 
                                
                                                	There is not even as much as a hair’s tip in this that is defective. It all appears as though it had been stamped with a single seal, measured with a single ruler, or weighed upon a single pair of scales. It is all real, not unreal, not otherwise.
                	
                	                        
                    
                             | 
                    		
				    				 |           
    	        
    
        
        | 
        Tenāha – "yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā.
         | 
                                
                                                	As it is said: “Between the night when the Tathāgata awakens to the supreme perfect enlightenment and the night when he attains parinibbāna in the nibbāna-element without residue, whatever he speaks, utters, or expounds—all that is real, not otherwise.
                	
                	                        
                    
                             | 
                    		
				    				 |           
    	        
    
        
        | 
        Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23).
         | 
                                
                                                	Therefore he is called the Tathāgata” (AN 4:23).
                	
                	                        
                    
                             | 
                    		
				    				 |           
    	        
    
        
        | 
        Gadattho hettha gatasaddo.
         | 
                                
                                                	For here the word gata has the meaning of enunciation (gada).
                	
                	                        
                    
                             | 
                    		
				    				 |           
    	        
    
        
        | 
        Evaṃ tathavāditāya tathāgato.
         | 
                                
                                                	Hence he is the Tathāgata because he is a speaker of the real.
                	
                	                        
                    
                             | 
                    		
				    				 |