Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 1 комментарий >> Объяснение освобождения от цикла
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение освобождения от цикла Далее >>
Закладка

149. Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti. Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ. Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca. Ayañhi abhinandasaddo – "abhinandati abhivadatī"tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato. "Annamevābhinandanti, ubhaye devamānusā"tiādīsu (saṃ. ni. 1.43) upagamanepi.

пали Комментарии
149.Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti.
Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ.
Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca.
Ayañhi abhinandasaddo – "abhinandati abhivadatī"tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato.
"Annamevābhinandanti, ubhaye devamānusā"tiādīsu (saṃ. ni. 1.43) upagamanepi.