| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
149. Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti. Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ. Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca. Ayañhi abhinandasaddo – "abhinandati abhivadatī"tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato. "Annamevābhinandanti, ubhaye devamānusā"tiādīsu (saṃ. ni. 1.43) upagamanepi. |
| пали | Комментарии |
| 149.Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā udaggacittā hutvāti vuttaṃ hoti. | |
| Bhagavato bhāsitanti evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavīkarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassa bhagavato vacanaṃ. | |
| Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca. | |
| Ayañhi abhinandasaddo – "abhinandati abhivadatī"tiādīsu (saṃ. ni. 3.5) taṇhāyampi āgato. | |
| "Annamevābhinandanti, ubhaye devamānusā"tiādīsu (saṃ. ni. 1.43) upagamanepi. |