Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 1 комментарий >> Объяснение освобождения от цикла
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение освобождения от цикла Далее >>
Закладка

Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva "anuttaro saṅgāmavijayotipi naṃ dhārehī"ti sakalaṃ suttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutaññāṇaṃ pakāsento sūriyo viya andhakāraṃ diṭṭhigatamahandhakāraṃ vidhamanto avoca.

пали english - Бхиккху Бодхи Комментарии
Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva "anuttaro saṅgāmavijayotipi naṃ dhārehī"ti sakalaṃ suttantaṃ bhagavā paresaṃ paññāya alabbhaneyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutaññāṇaṃ pakāsento sūriyo viya andhakāraṃ diṭṭhigatamahandhakāraṃ vidhamanto avoca. "148. Thus spoke the Exalted One" By speaking this entire sutta from the end of the introduction up to the concluding words “the Incomparable Victory in Battle. ” the Exalted One revealed his supremely deep knowledge of omniscience wherein the wisdom of others cannot find a footing, and he dispelled the great darkness of speculative views just as the sun dispels the darkness of the night.