Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 1 комментарий >> Объяснение освобождения от цикла
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Объяснение освобождения от цикла Далее >>
Закладка

145. Evaṃ diṭṭhigatikādhiṭṭhānaṃ vaṭṭaṃ kathetvā idāni yuttayogabhikkhuadhiṭṭhānaṃ katvā vivaṭṭaṃ dassento – "yato kho, bhikkhave, bhikkhū"tiādimāha. Tattha yatoti yadā. Channaṃ phassāyatanānanti yehi chahi phassāyatanehi phusitvā paṭisaṃvedayamānānaṃ diṭṭhigatikānaṃ vaṭṭaṃ vattati, tesaṃyeva channaṃ phassāyatanānaṃ. Samudayantiādīsu avijjāsamudayā cakkhusamudayotiādinā vedanākammaṭṭhāne vuttanayena phassāyatanānaṃ samudayādayo veditabbā. Yathā pana tattha "phassasamudayā phassanirodhā"ti vuttaṃ, evamidha, taṃ cakkhādīsu – "āhārasamudayā āhāranirodhā"ti veditabbaṃ. Manāyatane "nāmarūpasamudayā nāmarūpanirodhā"ti.

пали english - Бхиккху Бодхи Комментарии
145.Evaṃ diṭṭhigatikādhiṭṭhānaṃ vaṭṭaṃ kathetvā idāni yuttayogabhikkhuadhiṭṭhānaṃ katvā vivaṭṭaṃ dassento – "yato kho, bhikkhave, bhikkhū"tiādimāha. Having discussed the round in terms of the theorists, the Exalted One now shows the ending of the round, expressing it in terms of a bhikkhu devoted to meditation.
Tattha yatoti yadā.
Channaṃ phassāyatanānanti yehi chahi phassāyatanehi phusitvā paṭisaṃvedayamānānaṃ diṭṭhigatikānaṃ vaṭṭaṃ vattati, tesaṃyeva channaṃ phassāyatanānaṃ. "The six bases of contact'': the same six bases of contact as those on account of which the theorists, experiencing feelings by means of contact, revolve in the round.
Samudayantiādīsu avijjāsamudayā cakkhusamudayotiādinā vedanākammaṭṭhāne vuttanayena phassāyatanānaṃ samudayādayo veditabbā. The origin, etc., of the six bases of contact should be understood in accordance with the method stated in the meditation subject of feeling, thus: “Through the origination of ignorance, the eye originates,'' etc.153
Yathā pana tattha "phassasamudayā phassanirodhā"ti vuttaṃ, evamidha, taṃ cakkhādīsu – "āhārasamudayā āhāranirodhā"ti veditabbaṃ. But while it was said above that feeling originates and ceases through the origination and cessation of contact, here it should be noted that the eye and the other physical sense bases originate and cease through the origination and cessation of nutriment (āhāra). Подкомментарий
Все комментарии (1)
Manāyatane "nāmarūpasamudayā nāmarūpanirodhā"ti. But the mind-base originates and ceases through the origination and cessation of mentality-materiality (nāmarūpa).154