Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 8. Aṭṭhakanipāta-aṭṭhakathā >> AH 8.51 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
AH 8.51 комментарий Далее >>
Закладка

51. Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe (dī. ni. aṭṭha. 2.331; saṃ. ni. aṭṭha. 1.1.37) pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo; mahāni. 170 ādayo) kathesi. Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañca kumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te "abhabbā mayaṃ gharāvāsassā"ti paṭisāsanaṃ pahiṇiṃsu. Tā "na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā"ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā "ayye, amhākaṃ pabbajjaṃ anujānāpethā"ti āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva.

пали русский - Norbu Buddhist AI Friend Комментарии
51.Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. 'Пребывал в стране Сакьев' означает, что он пребывал там после своего первого прибытия.
Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. 'Махападжапати' - получила такое имя из-за того, что у неё было много сыновей и дочерей.
Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. 'Она подошла к Благословенному' - когда Благословенный пришёл в Капилаваттху, он сначала посвятил в монахи Нанду, а на седьмой день - юного Рахулу. Использовано альтернативное название города - Капилапура
Все комментарии (1)
Cumbaṭakakalahe (dī. ni. aṭṭha. 2.331; saṃ. ni. aṭṭha. 1.1.37) pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo; mahāni. 170 ādayo) kathesi. Когда возник спор о тюрбане, и жители обоих городов вышли на битву, Учитель пришёл, успокоил этих царей и произнёс Аттаданда сутту [Snp 4.15].
Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañca kumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Цари, обретя веру, отдали по двести пятьдесят юношей каждый. Эти пятьсот юношей приняли монашество у Учителя. Затем их жёны послали им сообщения, вызывая в них неудовлетворённость монашеской жизнью.
Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Учитель, узнав об их неудовлетворённости, повёл этих пятьсот молодых монахов к озеру Кунала. Сидя на камне, где он сидел во время своего прошлого рождения как птица Кунала, он рассказал Джатаку о Кунале, рассеяв их неудовлетворённость, и утвердил их всех в плоде вступления в поток. Затем, приведя их обратно в Махавану, привёл их к плоду архатства.
Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Чтобы проверить их решимость, их жёны снова послали им сообщения.
Te "abhabbā mayaṃ gharāvāsassā"ti paṭisāsanaṃ pahiṇiṃsu. Они ответили: 'Мы более не способны к семейной жизни'.
Tā "na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā"ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā "ayye, amhākaṃ pabbajjaṃ anujānāpethā"ti āhaṃsu. Тогда жёны решили: 'Теперь нам не подобает возвращаться домой, пойдём к Махападжапати и, получив разрешение, примем монашество'. Все пятьсот пришли к Махападжапати и сказали: 'Госпожа, получите для нас разрешение принять монашество'.
Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Махападжапати, взяв этих женщин с собой, подошла к Благословенному.
Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva. Некоторые говорят, что она подошла к нему, когда он был под белым зонтом во время париниббаны царя.