Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
2. Dutiye ādibrahmacariyikāyāti maggabrahmacariyassa ādibhūtāya. Paññāyāti vipassanāya. Garuṭṭhāniyanti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. Tibbanti bahalaṃ. Paripucchatīti atthapāḷianusandhipubbāparaṃ pucchati. Paripañhatīti pañhaṃ karoti, idañcidañca paṭipucchissāmīti vitakketi. Dvayenāti duvidhena. Anānākathikoti anānattakathiko hoti. Atiracchānakathikoti nānāvidhaṃ tiracchānakathaṃ na katheti. Ariyaṃ vā tuṇhībhāvanti ariyatuṇhībhāvo nāma catutthajjhānaṃ, sesakammaṭṭhānamanasikāropi vaṭṭati. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Piyattāyāti piyabhāvatthāya. Garuttāyāti garubhāvatthāya. Bhāvanāyāti bhāvanatthāya guṇasambhāvanāya vā. Sāmaññāyāti samaṇadhammatthāya. Ekībhāvāyāti nirantarabhāvatthāya. |
пали | русский - khantibalo | Комментарии |
2.Dutiye ādibrahmacariyikāyāti maggabrahmacariyassa ādibhūtāya. | ||
Paññāyāti vipassanāya. | ||
Garuṭṭhāniyanti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. | ||
Tibbanti bahalaṃ. | ||
Paripucchatīti atthapāḷianusandhipubbāparaṃ pucchati. | "спрашивает": спрашивает о смысле, тексте, смысловой связи, о предыдущем и последующем. | |
Paripañhatīti pañhaṃ karoti, idañcidañca paṭipucchissāmīti vitakketi. | "задаёт вопросы": готовит вопрос, думая "спрошу об этом и том". | |
Dvayenāti duvidhena. | ||
Anānākathikoti anānattakathiko hoti. |
всё равно не ясно Все комментарии (1) |
|
Atiracchānakathikoti nānāvidhaṃ tiracchānakathaṃ na katheti. | "бессмысленные темы": не ведёт бессмысленных ("животных") разговоров многих видов. | |
Ariyaṃ vā tuṇhībhāvanti ariyatuṇhībhāvo nāma catutthajjhānaṃ, sesakammaṭṭhānamanasikāropi vaṭṭati. | "в благородном молчании": благородным молчанием называется четвёртая джхана и также подходит внимание остальным предметам медитации. |
в подкомментарии говорится, что это объяснение через наивысшее, т.е. более низкие джханы тоже включаются Все комментарии (1) |
Jānaṃ jānātīti jānitabbakaṃ jānāti. | ||
Passaṃ passatīti passitabbakaṃ passati. | ||
Piyattāyāti piyabhāvatthāya. | ||
Garuttāyāti garubhāvatthāya. | ||
Bhāvanāyāti bhāvanatthāya guṇasambhāvanāya vā. | ||
Sāmaññāyāti samaṇadhammatthāya. | ||
Ekībhāvāyāti nirantarabhāvatthāya. |