Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.71 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.71 комментарий Далее >>
Закладка

Musāvādāti alikavacanā tucchavacanā. Saccaṃ vadantīti saccavādī. Saccena saccaṃ saṃdahanti ghaṭṭentīti saccasandhā, na antarantarā musā vadantīti attho. Yo hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ. Tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati. Tasmā na so saccasandho. Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ saṃdahantiyevāti saccasandhā. Thetāti thirā, ṭhitakathāti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikāti pattiyāyitabbakā, saddhāyikāti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukena nāmā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evamevaṃ ida"nti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādakālokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.

пали Комментарии
Musāvādāti alikavacanā tucchavacanā.
Saccaṃ vadantīti saccavādī.
Saccena saccaṃ saṃdahanti ghaṭṭentīti saccasandhā, na antarantarā musā vadantīti attho.
Yo hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ.
Tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati.
Tasmā na so saccasandho.
Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ saṃdahantiyevāti saccasandhā.
Thetāti thirā, ṭhitakathāti attho.
Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti.
Eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti.
Ayaṃ vuccati theto.
Paccayikāti pattiyāyitabbakā, saddhāyikāti attho.
Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukena nāmā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati.
Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evamevaṃ ida"nti vattabbataṃ āpajjati.
Ayaṃ vuccati paccayiko.
Avisaṃvādakālokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.