Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.65 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.65 комментарий
Закладка

Idāni mettādikaṃ kammaṭṭhānaṃ kathento mettāsahagatenātiādimāha. Tattha kammaṭṭhānakathāya vā bhāvanānaye vā pāḷivaṇṇanāya vā yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vuttameva. Evaṃ averacittoti evaṃ akusalaverassa ca puggalaverino ca natthitāya averacitto. Abyābajjhacittoti kodhacittassa abhāvena niddukkhacitto. Asaṃkiliṭṭhacittoti kilesassa natthitāya asaṃkiliṭṭhacitto. Visuddhacittoti kilesamalābhāvena visuddhacitto hotīti attho. Tassāti tassa evarūpassa ariyasāvakassa. Assāsāti avassayā patiṭṭhā. Sace kho pana atthi paro lokoti yadi imamhā lokā paraloko nāma atthi. Athāhaṃ kāyassa bhedā parammaraṇā - pe - upapajjissāmīti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. Anīghanti niddukkhaṃ. Sukhinti sukhitaṃ. Ubhayeneva visuddhaṃ attānaṃ samanupassāmīti yañca pāpaṃ na karomi, yañca karotopi na karīyati, iminā ubhayenāpi visuddhaṃ attānaṃ samanupassāmi. Sesaṃ sabbattha uttānatthamevāti.

пали русский - khantibalo Комментарии
Idāni mettādikaṃ kammaṭṭhānaṃ kathento mettāsahagatenātiādimāha. Отсюда объясняя дружелюбие как предмет медитации с самого начала, сказал "исполненный дружелюбием."
Tattha kammaṭṭhānakathāya vā bhāvanānaye vā pāḷivaṇṇanāya vā yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vuttameva. Здесь что нужно сказать о предмете медитации, способе развития или комментарии к тексту - всё согласно тому как сказано в Висуддхимагге.
Evaṃ averacittoti evaṃ akusalaverassa ca puggalaverino ca natthitāya averacitto. "В чьём уме таким образом отсутствует ненависть": ум без ненависти из-за отсутствия ненависти от неблаготворного и от ненавидимого человека.
Abyābajjhacittoti kodhacittassa abhāvena niddukkhacitto.
Asaṃkiliṭṭhacittoti kilesassa natthitāya asaṃkiliṭṭhacitto.
Visuddhacittoti kilesamalābhāvena visuddhacitto hotīti attho.
Tassāti tassa evarūpassa ariyasāvakassa.
Assāsāti avassayā patiṭṭhā.
Sace kho pana atthi paro lokoti yadi imamhā lokā paraloko nāma atthi.
Athāhaṃ kāyassa bhedā parammaraṇā - pe - upapajjissāmīti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. "Тогда я после разрушения тела, после смерти ... возрожусь..." - есть эта причина, по которой я после разрушения тела, после смерти, возрожусь в благом уделе, в божественном мире" - так везде нужно понимать принцип.
Anīghanti niddukkhaṃ.
Sukhinti sukhitaṃ.
Ubhayeneva visuddhaṃ attānaṃ samanupassāmīti yañca pāpaṃ na karomi, yañca karotopi na karīyati, iminā ubhayenāpi visuddhaṃ attānaṃ samanupassāmi. "Вижу себя очистившимся с обеих сторон": то, что сам не совершаю зла, и то, что зло не приходит к творящему зло - благодаря этому я вижу себя очистившимся с обеих сторон.
Sesaṃ sabbattha uttānatthamevāti.