Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.65 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 3.65 комментарий Далее >>
Закладка

66. Pañcame kālāmānaṃ nigamoti kālāmā nāma khattiyā, tesaṃ nigamo. Kesamuttiyāti kesamuttanigamavāsino. Upasaṅkamiṃsūti sappinavanītādibhesajjāni ceva aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. Sakaṃyeva vādaṃ dīpentīti attanoyeva laddhiṃ kathenti. Jotentīti pakāsenti. Khuṃsentīti ghaṭṭenti. Vambhentīti avajānanti. Paribhavantīti lāmakaṃ karonti. Omakkhiṃ karontīti ukkhittakaṃ karonti, ukkhipitvā chaḍḍenti. Aparepi, bhanteti so kira aṭavimukhe gāmo, tasmā tattha aṭaviṃ atikkantā ca atikkamitukāmā ca vāsaṃ kappenti. Tesupi paṭhamaṃ āgatā attano laddhiṃ dīpetvā pakkamiṃsu, pacchā āgatā "kiṃ te jānanti, amhākaṃ antevāsikā te, amhākaṃ santike kiñci kiñci sippaṃ uggaṇhiṃsū"ti attano laddhiṃ dīpetvā pakkamiṃsu. Kālāmā ekaladdhiyampi saṇṭhahituṃ na sakkhiṃsu. Te etamatthaṃ dīpetvā bhagavato evamārocetvā tesaṃ no, bhantetiādimāhaṃsu. Tattha hoteva kaṅkhāti hotiyeva kaṅkhā. Vicikicchāti tasseva vevacanaṃ. Alanti yuttaṃ.

пали русский - khantibalo Комментарии
66.Pañcame kālāmānaṃ nigamoti kālāmā nāma khattiyā, tesaṃ nigamo. В пятой "деревни народа калама": кшатрии по имени калама, это их деревня.
Kesamuttiyāti kesamuttanigamavāsino.
Upasaṅkamiṃsūti sappinavanītādibhesajjāni ceva aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. "Пришли": пришли, принеся сливочное масло, топлёное масло и другие лекарства, а также восемь видов напитков.
Sakaṃyeva vādaṃ dīpentīti attanoyeva laddhiṃ kathenti.
Jotentīti pakāsenti.
Khuṃsentīti ghaṭṭenti.
Vambhentīti avajānanti.
Paribhavantīti lāmakaṃ karonti.
Omakkhiṃ karontīti ukkhittakaṃ karonti, ukkhipitvā chaḍḍenti.
Aparepi, bhanteti so kira aṭavimukhe gāmo, tasmā tattha aṭaviṃ atikkantā ca atikkamitukāmā ca vāsaṃ kappenti. "О досточтимый, затем другие": якобы эта деревня была рядом с лесом, поэтому там останавливались те, кто прошли через лес или желали пройти через него.
Tesupi paṭhamaṃ āgatā attano laddhiṃ dīpetvā pakkamiṃsu, pacchā āgatā "kiṃ te jānanti, amhākaṃ antevāsikā te, amhākaṃ santike kiñci kiñci sippaṃ uggaṇhiṃsū"ti attano laddhiṃ dīpetvā pakkamiṃsu. Из них те, кто приходили первыми, объясняли своё учение и уходили. Пришедшие позже, думая "что они знают, они наши ученики, от нас они усвоят ту или иную науку" объясняли своё учение и уходили.
Kālāmā ekaladdhiyampi saṇṭhahituṃ na sakkhiṃsu. Каламы не могли придерживаться одного учения.
Te etamatthaṃ dīpetvā bhagavato evamārocetvā tesaṃ no, bhantetiādimāhaṃsu. Объясняя это, информируя Благословенного об этом, сказали "О досточтимый, из-за этого у нас" и т.д.
Tattha hoteva kaṅkhāti hotiyeva kaṅkhā.
Vicikicchāti tasseva vevacanaṃ.
Alanti yuttaṃ.