Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Yā ca cetanātiādīsu diṭṭhisahajātāva cetanā cetanā nāma, diṭṭhisahajātāva patthanā patthanā nāma, cetanāpatthanānaṃ vasena cittaṭṭhapanā paṇidhi nāma, tehi pana cetanādīhi sampayuttā phassādayo saṅkhārā nāma. Diṭṭhi hissa, bhikkhave, pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmikā. Nikkhittanti ropitaṃ. Upādiyatīti gaṇhāti. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ. |
пали | русский - khantibalo | Комментарии |
Yā ca cetanātiādīsu diṭṭhisahajātāva cetanā cetanā nāma, diṭṭhisahajātāva patthanā patthanā nāma, cetanāpatthanānaṃ vasena cittaṭṭhapanā paṇidhi nāma, tehi pana cetanādīhi sampayuttā phassādayo saṅkhārā nāma. | "какое бы ни было его воление": волением называется лишь воление с сопутствующим взглядом, устремлением называется лишь устремление с сопутствующим взглядом, склонностью называется установка ума благодаря волению и устремлению. Волевым конструированием называется соприкосновение и прочее, связанное с этим волением и прочим. | |
Diṭṭhi hissa, bhikkhave, pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmikā. | ||
Nikkhittanti ropitaṃ. | ||
Upādiyatīti gaṇhāti. | ||
Kaṭukattāyāti idaṃ purimasseva vevacanaṃ. |